SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ દૂર १ जैन शिलालेख संग्रह २२१ कोल्हापुर (महाराष्ट्र ) शक १०५८ - सन् ११३५ कन्नड़ [ २२१ श्रीमत्परमगंमीरस्यादवादामोघलांछनं । जीयात् त्रैलोक्यनाथस्य शासनं जिनशासनं ॥ ( १ ) स्वस्ति समधिगत पंचमहाशब्द महाम २ ण्डलेश्वरं । तगरपुरवराधीश्वरं श्रीशिलाहारनरंदं । जीमूतवाहनान्वयप्रसूतं । सुवर्ण गरुडध्वजं मरंबोक्कस । अय्यन ३ सिंगं । रिपुमण्डलिकभैरवं । विद्विष्टगजकण्ठीरवं । इडुवरादित्यं । रूपनारायणं । कलियुगविक्रमादित्यं । शनिवारसिद्धि गिरिदु ७ ४ लंघनं । श्रीमहालक्ष्मीदेवीलब्धवरप्रसादादिसमस्तसजावलीविराजितस्य श्रीमन्त्रहामण्डलेश्वरं गण्डरादित्यदेवरु वलवाडद ने ५ लेवोडिनल सुखसंकथाविनोददिं राज्यंगेय्युत्तमिरे । तत्पादपद्मोपजीवि समधिगतपंचमहाशब्द महासामन्तं । विजयल ६ क्ष्मीकान्तं । रिपुसामन्तसीमन्तिनी सीमन्तभंगं । वीरवरांगनाप्रियभुजंगं । वैरिसामन्तमेघविघटनसमीरणं । नागलदेविय गन्धवा रणं विद्विष्टसामन्त विलयकालं । सामन्तगण्डगोपालं । दायादसामन्ततारासुरवीर कुमार । सामन्तकेदारं । तोण्डसामन्तपुण्डरीक ८ षण्डप्रचण्डमदवेदण्डं | गण्डरादित्यदेव दक्ष दक्षिणभुजादण्डं । याचकजनमनोभिलषितचिन्तामणि । सामन्तशिरोमणि । जिन चरणसरसिरु
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy