SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १३७ -१९२ ] कोल्हापुरका लेख २२ मोजनृपाखकः ( ॥१२) वेणुग्रामदवानको विजयते बैरीमकण्ठीरवो गोविंदप्रयान्त २३ कः शिखरिणो वज्रः कुरंजस्य च (1) मोज: स्वीकृतकोंकणो भुजबलात् तद्भिल्लमोद्बन्ध २४ कृत् सोयं कर्णं दिशापटो रिपुकुभृद्दोर्दण्डकण्डूहर : ( १३ ) तस्यानुजातो गुणराशि २५ रासीत् बल्लालदेवो जितवैरिभूपः (1) जीमूतवाहान्वयरत्नदीपो गंभीर २६ मूर्तिर्भुवि शौर्यशाली ( ॥१४) अजनि तदनुजात स्तिग्मरश्मिप्रतापो दिविजय विजयतिवि २७ भूतिस्सर्व लक्ष्मीनिवास: (1) कृतरिपुमदमंगो राजविद्याप्रसंगो भुवनवि २८ नुतमूर्तिगंण्डरादित्यदेव : (१५) चक्रे चालुक्यचक्रेशो विक्रमादिव्यवल्लभः (1) निश्शं २९ कमल इत्याख्यां गण्डरादित्यभूपतेः (१६) धन्यास्ते मानवास्सर्वे धन्याश्च मृगजात ३० य: ( 1 ) स देशस्सफको यत्र गण्डरादित्यभूपतिः ( ॥५७ ) यत्खड्गाद्भुततीव्रघा ३१ तचकितस्तत्कूण्डिदेशाधिपो दण्डब्रह्मनृपो जगाम सदनं संसेव्यमानं सुरै ३२ स्त्यक्त्वा राष्ट्रमतीवरम्यमतुलां लक्ष्मीं भुजोपार्जितां सोयं गण्डरदेवम ३३ ण्डलपतिस्संशोमते भूतले ( ॥१८ ) रत्नानि यत्नेन ददाति तस्मै रत्नाक ३४ से मंगमयाज्जडात्मा (1) आपूर्य सम्यक् सततं वहित्रं सूक्ष्माणि
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy