SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १३८ जैनशिलालेख-संग्रह { १९३३५ वासासि हयाश्च तस्मै (१९) किमिह बहुमिरुक्तैरल्पगमै. चोभिर्भुवन दूसरा पत्र: दूसरा माग ३६ विदितवीरः ऋरसंग्रामधोरः (0) अपरनृपतिकोशं देशमस्यन्तशोमं यदि स कुपितचित्तः ३७ कारयत्यात्मकीयं (॥२०),समधिगतपंचमहाशब्द महामण्डलेश्वरः तगरपुरवरा३८ पीश्वरः। श्रीशिलाहारनरेंद्रः। जीमूतवाहनान्वयप्रसूतः सुव गंगरुड ३६ ध्वजः । मवक्कशसपः । अय्यनसिंहः (6) रिपुमण्डलिकभैरवः (6) विद्विष्टगजकण्ठी४० रवः । गणिकामनोजः । हयवत्सराजः । शौचगांगेयः। सत्यराधेयः । ४१ इडुवरादित्यः रूपनारायणः । कलियुगविक्रमादित्यः । शनिवार४२ सिद्धिः। गिरिदुर्गलंघनः श्रीमन्महालक्ष्मीलब्धवरप्रसादादि समस्तराजाव४३ लोविराजितः श्रीमन्महामण्डलेश्वरः श्रीगण्डरादित्यदेवः श्रीम वलय४४ वाडशिबिरे सुखसंकथाविनोदेन राज्यं कुर्वाणः । सप्तत्रिंशदु. त्तरसह४५ स्रेषु शकवर्षेषु १०३७ अतीतेषु मन्मथसंवत्सरे कार्तिकमासे शुक्लपक्षे। ४६ अष्टम्यां बुधवारे मिरिंजदेशे । मिरिंजेगम्पणमध्ये । अंकुलगे थोप्पे४७ यवाड इति ग्रामद्वयं भादगेनामग्रामस्य प्रविष्टं कृत्वा तद्ग्रा४८ मारुवण त्यक्त्वा तत्रत्यनार्गावुण्डा यदि नायकत्वं कुर्वन्ति तेषां शरी
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy