SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ जैनशिलालेख-संग्रह [१९२“ को नृपः कर्णाटीकुचकुंकुमांकिततनुर्विद्याधराधीश्वरः (४) तस्यात्म९ जस्सुपरिवर्धितराज्यलक्ष्मीः प्रादुर्बभूव समुपार्जितपुण्यपुनः (6) १० चन्द्रायो जगति विश्रुतकीर्तिकान्तत्यागार्णवो बुधनुतो नयनामि११ रामः (॥५) तस्यापि पुत्रो जतिगो नरेन्द्रो जातः प्रवीरो गज यूथनाथ: (1) तस्या१२ त्मजौ गोंकलगूवलाख्यौ जातावुमौ वैरिकुलाद्रिवज्रौ (॥६) तद्____ गोंकलस्य तनुजी रिपुदस्ति१३ सिंहः श्रीमारसिंहनृपतिमरुवक्कसर्पः (१) प्रादुर्बभूव समरां गणसूत्र१४ धारो विख्यातकीर्तिरिह पण्डितपारिजात: (७) तस्याप्रसूनुजंग देकवीरो वी१५ रांगनाबाहुलतावगूढः कीर्तिप्रियो गूवलदेवनामा बभूव भूपाल१६ वरो नरेन्द्रः (१७) तस्यानुजस्सकलमंगलजन्मभूमिरासीन्नृपाल तिलको भुवि भोज१७ देवः (1) प्रोत्तुंगवीरवनिताश्रयवाहुदंडश्चंडारि-मंडलशिरोगिरि वज्रदंडः (३९) दूसरा पत्र : पहला भाग १८ श्रीमत्कदंबांबरतिग्मरश्मे शिशरस्सरोज खलु शान्तरस्य (1) पूजां प्रचक्रे स च चक्रवर्तिश्रीविक्र१९ मादित्यनृपेंद्रपादे (॥१०) किं वय॑ते जगति वीरतरः प्रसिद्धः __कोपात्तु कोंगजनृपोपि२० पपात यस्य (1) सूर्यान्वयांबररविस्स च बिज्जणोपि चक्रे गृह सुरपतेर्भुवि य२१ स्य कोपात् (॥११) यत्प्रतापप्रदीपेस्मिन् कोक्कलशलमायितः (1) पलायिता न गण्यन्ते सोयं
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy