SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ जैन - शिलालेख संग्रह ॥ ६ इन्द्रोपेन्द्र फणीन्द्रगोष्पतिमति यः कोऽपि धत्ते पुमान् मन्ये पङ्कननन्दिनो गणगुणान् वक्तुं न सोपीशते । संसारार्णवतीर्ण- १३ १४- यामलधिया सनौकया सन्मुनेर्निष्कल्लोलचिदम्बुघावचलया पद्मायित लीलया || ३ श्रीपद्मनन्दिगुरोः पदपद्मप धर्मोपलक्षितदिशा मारमनोभिरम्य: प्रोद्भेद्य कौमुदमरं शुभचन्द्रदेवः ॥ १ अथ ४६४ ... संवत्सरे रिमन् नृपविक्रमादित्यगताब्द १४८१ शा-१४ १५ – के श्रीशालिवाहानाम् १३४६ वैशाखमा सशुक्लपक्षीय पूर्णमास्यां गुरुवासरे । स्वातिनः (न) क्षत्रे । सिहलग्नोदये || अतिविक्र + +य्०दे चन्द्राद्रयधीन्दु वैशाखे पूर्णका मृगयोदये ॥ साकृष्टकृपाणपाणिविलसत्तीव्र तापानलज्वालाजालसमाकुलीकृतगना घीशा - १५. १६- घरीशैणपे | श्रीमान् मालवपालकेशकनृपे गोरीकुलोद्योतके निःक्रान्ते विजयाय मण्डप पुराच्छ्रीसाहि आलम्भके ॥ १... सुमण्डलमण्डमानाखण्डलबालकुल मण्डमपी + +न्ये । संनिर्ममे शिवशिरोमणिवन्मनोज्ञ सबोधिनः सुविधिना सुविधिः सुबोधः || १ सोऽभूत्तस्मिन् त्रिभुवनपालो भुवने १६ I ... १७ - लसद्यशः कलशः । योऽलं त्रिभुवनलक्ष्म्या लेभे गणगुणं गणा + रणं ॥ २ निर्टम्भः सम्भगर्नद् गजसकलकला + + लाङ्काकलङ्क विपुलयशसो यस्य चित्रं पवित्रं । तस्य श्रीपुण्यलक्ष्याखिल गुणनिलयो धीरधीरो गभीर: पुत्रो गोत्राभप + पममहिमनिषिर्धीरधीः साधुसाधुः ॥ ३ + + लबाल कीर्तिलतात्रि- १७ १८ - तानधारावरः सुसमयोप्यतमस्क कल्यः । सन्तापहारि कापसा भव 'वनिवि + देवः ॥ विद्युल्लतेच विमला • पतिव्रताङ्का सौभाग्यभूषरसुता नररत्नगर्भा तस्याम्बिका च वनिता वनिताम्बि ha ॥ ५ अभूदमसौम्यपि तयोपि तयोर्वागर्थयोरित्र होली सुनन्दनः श्रीमान् १८ ... ... 11. ......
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy