SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ देवगढ़ के लेख "विलसल सकलः कलङ्कविकलः स स्याच्छुधांशुभिये श्रीमूल दये ॥ ३ धम्मँ चन्द्रमुनीन्द्रस्य पट्टोत्कृष्टोदयाचले । यस्योदयोऽभवत्तस्य तमस्तोमापनोदिनः ॥ रत्नकोर्सेर्लसन्मूर्त्तेस्तिग्मांशोः क - = ... ૪૬૨ ६—मलोदये । सतामप्यपपङ्कानां तपसां स्युर्यशोऽशवः ||५ अद्याप्यन्वैर्जजम्भे चरणचयचितस्रम्भदम्भाद् यदीया ज्योत्स्नेवानुष्णरश्मेः क्षरदमृतमयी .....| समिनां पुण्यपुण्योपदेष्टा सुत्रा सप्तप्रतिष्ठासु च बिनशशिनो रत्नकीर्त्तिः प्रशस्त्यै ॥ २ रत्न कीर्त्तिपदाम्भो कमलालङ्कृतासने । ये नोद्यद्वावि सस्या ... ... ... ... १० - लासेन भारती भूषणायितं ॥ १ गद्दुर्वादिवृन्दाम्बुददलनविधौ योऽभवत्तीव्रत्रातस्त्वेकान्तध्वान्तभानुः कुवलयसुखकृद् यस्त्वनैकान्त द्रान्ताङ्को - सकलकलः शङ्करो + + वृत्तः स्यादुद्द वृद्धयै मूलसङ्ग्रामलकमलनिधौ श्रीप्रभाचन्द्रदेवः ॥ २ पदे ततो नमदशेषम होश भाललग्नानि यत् कमरस्तिलकान्यभूवन् - १० कलङ्कः ११ – कल्याणकारिकमलाकुच केलिदानि पापापहानि समभूदिह पद्मनन्दी ॥ १ कः ससर्त्ति साम्यत्वं सन्निधावन्ननन्दिनः । न न सम्ममे यस्य स || २ के के पुराणसारीण्यं शिष्यानाकर्ण्य कर्णयोः । श्रीपद्मनन्दिनः प्रापुः सस्मितां धर्मदेशनां ॥ ३ प्रेम्ना कज्जलितं विशच्छलभितं चेतोभुवा वति - ११ १२ - तं रागाद्यैः स्मयदूषितैः परमतैर्भस्यत्तमस्तो मितं । मावैः प्रस्फुटितं नयैर्विरन्वितं धर्मैः समुद्योतितं सत्पात्राम्बुबनन्दिदीपतपसि प्राग जैन धर्म्मालये ॥ ४ सै क + चलति सद्वंसत्यनुष्णा द्युतिः क्षीराम्भोध्यतिचन्द्रमत्य हरहः स्पर्द्धन्ति हन्तो अति । श्रीमानम्बुबनन्दिन स्त्रिभुवने जेगीयमाना न यै- १२ १३ - र्वाद्यत्सद्यशसा न केन सुनटी कीत्तिर्नरीनही || ५ ज्ञानार्णवः समयसार - गभीरशब्दसमक्षणः प्रणवलीनलयः प्रमाणः । सि भुवनोपकृत्यै ..
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy