SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४६५ देवगढ़के लेख १६--रसोत्साहाभिनन्दनः ॥ ६ बर्द्धमानार्थिनामर्थे वर्द्धमानान् मनोरथान् सार्थ यन्नर्थतः श्रीमान् होली कल्पाघिपायते ॥७ सन्मूलः सदलोल्लसत् ...... प्रशाखोच्छिखः श्लाध्य स्वच्छ कुलैः फलैरविकलः सुच्छायकायश्रियः । सन्तापेऽपि क्षपाकरः कुवलये श्रीहोलिकल्पाघ्रिपो जीयात्तर्जितदुर्जनोऽ र्जुनय- ६ २०-शोबासोऽर्कचन्द्रार्थिभिः (१)।८ अविकल्पलल्पलतया सुकान्तया कान्तया कान्तः । असकृत् सुकृतसमुन्नतधाराधरनिर्भरासारैः ।।६ यः कान्ता ++ न्नत ... . . . . . . कमलाख्ययाधनाख्यं धनदं सुधनञ्जयं साधुः ॥१० वधूधनश्रीफलमालयालं गल्हेशवंशानुजनन्दनैश्च सुवर्णरुक्माहिरमा- २० २१–गरैभिः सरत्नभूगजग्ठकुराग्यः ॥११ गाम्भीर्यजलदासये विचलता देवाचली माई नृत्यकार्तिककेकिकाय विगलप + + तं + दयः ... ... ... सटाभिततया सर्व सहत्वं घरा यस्मादेव मिता ददुः स जयतात् श्रीहोलि सङ्घाधिपः ॥१२ विस्मयन्ते धरित्राणि . . . . . . 'होलिसाधुना। य- २१ २२-यशोऽसदुग्धान्धौ वृपः कौमुदमेधते ॥१३ यद्यशो विष्णुनाप्युच्चैः कलावप्यकलाङ्कना । ++स भेशशेषत्वं विश्वविश्वमुपाददे ॥१४ + दैव + ति सुजनवाञ्छ ... ... णां । अनुभवति वांसि गुरुविश्व विस्मयति होलिकृती ॥१५ गुणवानपि धर्मात्मा वक्रः सद्धर्मजोपि यः । यद + सोमदो हो- २२ २३-ली ऋजुसन्थाप्यलोभमाक ॥१६ रोदसांवरसच्छुक्तासंपुराद् यदयशो लसत् मुक्ता मुक्त्यङ्गना मुक्ताहारं होल्या रसोईतात् ।।१७ सत्केतकीकु .. ... .. कारासंकास ... ... यशसात्ममयीकृताशः । सोल्लाससारसनि वासिमया महान्तो होलीश्वरोऽस्तु सधन जयसार्थवाहः ।।१८ नाको- २३ २४ - सि त्वमहं वृषस्तनुतनुः किं पुत्रपित्रोः शुचा सानन्दं वद सब किं मृगयसे भूयोवतारस्तयोः । त ++ कलौ वदाशु नृकवे किं वर्द्धमानेऽनये... . .." मद्र्पो... ... .. होलि सं + +रे ॥१६ ३०
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy