SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ जैन - शिलालेख संग्रह १०. तो बं (बं) घुरप्यलं ॥ आशा यस्य महीनाथैश्चतुरम्वु (म्बु) धिमध्यगैः । त्रियते मूर्द्धभिर्म () देवशेषेव सन्ततम् ॥ महीभृन्निकु (कु) जेषु शाकंभरी बरं ११. शः प्रियापुत्रलोके न शाकंभरीशः । अपि प्राप्तशत्रुर्भयात्कं प्रभूतः स्थितौ यस्य मत्तेभवानिप्रभूतः ॥ सपादलक्षमामर्द्य नम्र कृ १२. तभयानकः । [स्व] य [म] यान्महीनाथो ग्रामे शालिपुराभिधे || सन्निवेश्य सि (शि) विरं पृथु तत्र त्रासितासहनभूपतिचक्रम् । चित्रकू १३. टगिरिपु [sf] लशोभां द्रष्टुमार नृपतिः कृतुकेन ।। यदुच्चसुरसद्मा परिष्टात्प्रपतन्सदा । रथं नयत्यलं मंद मंद भंगभयाद्रवि. ।। य १४. त्सौधशिखरारूढ़कामिनीमुखसन्निधौ । वर्त्तमानो निशानाथो लक्ष्यते लक्ष्मलेखया ॥ प्रफुल्त ( ल्ल ) राजीवमनोहरानना विवृत्तपाठीन विलोललोच१५. ।' - त [ भृङ्गावलि रोमराजयो रथांगवक्षोरुहमंडल श्रियः ॥ परिभ्रमत्सारसहंसनिस्वनाः सविभ्रमा हारिमृणालवा (बा) हुकाः । वृ ( बृ )हर्तिवा (बा) मलवारि--- Y -- I १७. १६. -- मुदे सतां यत्र सदा सरोङ्गनाः ॥ स (सु) रभिकुसुमगंधा कृष्टमत्ता लिमाला विहितमधुररावो यत्र वाधित्यकायां । स्वलिततरणिभानुः सल्ल मयिषति शश्वत्कामिनः कामिनीभिः ॥ शुभे यद्वने शाखिशाखांतराले प्रियाः क्रीडया सन्निलीना निकामं । घने [ प ] - [ ] [ न ] नूगंधसक्तालयः सूव (च ) यन्ति ॥ प्राप कदापि न या हृदये शं सानुनयं समया हृदयेशं । यद्वनमेत्य सु[१] - १८. -- - 1. 1 महांके त्रुटित अक्षर संभवत: 'नाः । प्रम' हैं २. महाक त्रुटित अक्षर संभवत: 'राशयो' हैं ।
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy