SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ चित्तौड़के लेख ३३२ चित्तौड़ (राजपूताना);-संस्कृत-भग्न । [सं० १२०० - ११५० ई.] . पं० १. ओं॥ नमः सर्व शिा] य ॥ नमो. [स] प्ताञ्चिदग्व (ग्ध) संकल्प___ जन्मने । शर्वाय परमज्योति [द्ध] स्तसंकल्पजम्मने । जयतात्स मृडः श्रीमान् मृडा..... २. दनाम्वु (म्बु) जे। यस्य कण्ठच्छवी रजे से (शे) वालस्येव वल्लरी। यदीय शिखरस्थितोलसदनल्पदिव्यध्वजं समण्डपमहो नृणामपि विद् ३. रतः पश्यतां अनेकभवसंचित क्षमियतिं पापं द्रुतं स पातु पदपंकजानतहसि ___ समिद्धेश्वरः॥ यत्रोलमत्यद्भुतकारिवाचः स्फुर [न्ति चि]४. ते विदुषां सदा तत् । सारस्वतं ज्योतिरनन्तमन्तर्विस्फूर्जतां मे क्षतजाड्य__ वृत्ति । जयन्त्यजश्र (स) पायूष बन्दुनिष्यन्दिनोमनाः । कवीनां [सम ५. कीत्ती (ती) नां वाग्विलासा महोदयाः । न वैरस्य स्थितिः श्रीमान् न ___ जलानां समाश्रयः। रत्नराशिरपूर्बोस्ति चौलुक्यानामिहान्वयः ।। तत्रो६. दपद्यत श्रीमान्सद तम्तेजमां निधिः । मूलराजा (ज) महोनायो मुक्ता मणिरित्रोव (ज्ज्व) लः॥ वितन्वति भृशं यत्र क्षेम (म) सर्वत्र सर्वथा। प्रजा राजन्वती नून (नं) ज७. शेसौ चिरकालतः । तस्यान्वये महति भूपतिषु क्रमेण यातेषु भूरिषु सुपर्व पतेन्निवासं । प्रोणुत्य वाध्रयशसा ककुभां मुखानि श्रीसिद्धरा८. जनृपतिः प्रथितो व (ब) भूव ।। जयश्रिया समाश्लिष्टं ये विलोक्य समंततः । भ्रांत्वा जति यत्कीर्तिन () गा हे मरमंदिरम् ।। तस्मिन्नमासाम्रा६.बां (ज्यं) संप्राप्ते नियतेव्वसात् कुमारपालदेवोभूत्प्रतापाक्रांतशात्रवः ।। स्वतेजसा प्रसह्येन न परं येन शात्रवः । पदं भूभृच्छिरस्सूच्चैः कारि.. छूटे हुए मशर 'नीच' है। २. शेवंशात् ' पढ़ो।
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy