SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ चिसोड़के लेख १६. [र] तरागं ॥ एवमादिगुणे दुर्गे स्वर्गे वा भुवि [ सं ] स्थिते । राजा विष्णुः परमीत्या संचरनिबलील२०. या ॥ ति.......................[ ता १] श्वर्यसंकुलम् । ददर्शागाचगंभीरत्वच्छं स्ववि मानसम् || निर्मलं सलिलं यत्र पि ब३ . जे नीलाब्ज ( ब्न ) राग [ भू] श्रियम् ॥ - २१. हितं [द्म]-~~ विमुच्य व्योम पातालरसा यत्र त्रिमागा । लोका-२२. न् पु [ नाति ]... -- ॥ भ्रामरसमर्चितं । श्रीसमिद्धेश्वरं देवं प्रसिद्धं -- २३. बगती 1 ते । त्रैसंध्य [ तू ] र्यनादेन ........... - कलि ( लिं) निर्भर्त्सयन्निव ॥ य [ त्स्त १ ] वस्याधिपत्येस्थान्पुरा भ२४. ट्टारिकात्त [ मा ।] [ वी ] नृपाभ्य [ १ ].. ॥ .. तस्याः शिष्याभवत्साध्वी सुव्रत वात भूषिता । गौरदेवीति वि [ ख्या ]... [ता ? ] कृतोद्यमा ॥ सु [ मनो ? ] - ता] ] ॥ २५. संसेव्या [ मा १ ]... यविनाशिनी । दुर्गा हि......... यत्तपः पावनं वीदय पवित्रीकृतसज्जनं । सस्मरुः पूर्व्वयमि... शिवं प्रपूज्य त [ प ] - [ ] स्योत्तरतटेऽ द्राक्षीन २६. ...[ म ] गमत्प्रभुः । प्रणम्य [ तावुभौ १ ] भक्त्या सि ( शि ) रसा ॥...[ तस्वां ] तः पूजार्थं हरपादयोः । कुमारपाल ।।......स्यां— देवोदामं श्री २७. टा दक्षिणपूर्वोत्तरपश्चिमतः सरःपाली भूणादित्य.. राज...दीपार्थं द्याणकमेकं सज्जनो यदात् दंडनाथ...... मेतद्दानम २८. श्री अ [य] कोर्ति शिष्येण दिगंव ( ब ) रमणेशिना । प्रशस्तिरीदृशी चक्र... रामकोर्तिना । संवत् १२०७ सूत्रधा....... १. इस पंक्तिके नीचे भी कुछ अक्षर खोदे गये थे; लेकिन प्रतिलिपि में वे बिलकुल पढ़ने योग्य नहीं हैं।
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy