SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ अर्थमा लेख २ - आसीच्छ्रीपरमारवंशजनितः श्रीमण्डलीकाभिधः कन्हस्य ध्वजिनीपते निधनकृच्छ्री सिंधरानस्य च । जज्ञ कीर्तिलतालबालक इतश्चामुंडराजो नृपो योऽतिप्रभुसाधनानि बहुशो हति स्म ३– देशे स्थलौ ॥ २ ॥ श्रीविजयराजनामा तस्य सुतो जयति मंति ( जगति ) विततयशाः । सुभगो नितारिवर्गो गुणरत्नपयोनिधिः शूरः || ३ || देशेऽस्य पत्तनवरं तलपाटकाख्यं पण्याङ्गनाजनजिता — प्रशस्तसुरमन्दिरवैजयन्तीविस्ताररुद्धदिननाथकर ४-मरसुंदरीकम् । अस्ति प्रचारं ४॥ पू--- १३ ६ – श्रोसः (प·) कृतोपासनाः । यस्यानन्यसमानदर्शनगुणैरन्तश्चमत्कारिता शुश्रूषां विदधे रुतेव सततं देवी च चक्रेश्वरी ॥ ६ ॥ पापाकस्तस्य सूनुः समजनि जनितानेकभव्यप्रमोदः प्रादुर्भू ७ -Ɑ तस्मिन्नागवंशशेखरमणिनिः शेषशास्त्राम्बुधिजैनेन्द्रागमवासनारससुधाविद्धास्थिमज्जाभवत् । श्रीमानंबरसंज्ञकः कलिबहिर्भूतो भिषग्रा (ग्रा) मणी गर्हिस्थे (स्थ्ये ) पि नि चिताक्षप्रसरो देशव्रतालंकृतः ॥ ५ ॥ यस्याव [श्य ] क [क] निष्टितमतेः श्रेष्ठा वनांते भवन्नंतेवासिवदाहितांजलिपुटा । -तप्रभूतप्रविमलधिपण. पारदृश्वा श्रुतानां [ ] सर्वायुर्वेदवेदी विदितसकलरुक्क्रान्तलोकानुकम्पो निन्नताशेषदोषप्रकृतिरपगदस्तत्प्रतीकारसारःः ॥ ७ ॥ तस्य पुत्रास्त्रयोऽभून्भूरिशा ८- स्त्रविशारदाः । आलोकः साहसाख्यश्च लल्लुकाख्यः परोनुजः ||८|| यस्तत्राद्यः सहजविशदप्रज्ञया भासमानः स्वांतादर्शस्फुरित एकलैतिह्यतत्त्वार्थसारः । संवेगादिस्फुटतरगुणव्य
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy