SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ जैन शिलालेख संग्रह t-तसम्यकप्रभावः तैस्तैदानप्रभृतिभिरपि स्वोपयोगी कृतभीः ॥६॥ आधा [0] यः स्वकुलसमितेः साधुवर्गस्य चाभूभ्रे शीलं सकलजनतालादिरूपं च काये । पात्रीभूतः कृतियतिधृतीनां २०-श्रुतानां श्रियां च सानन्दानां धुरमुदवहद्भोगिनां योगिनां च ॥ १०॥ यो माथुपन्वय नभस्तलतिग्मभानोव्याख्यानरंजितसमस्तसभाजनस्य । श्री उनसेनसुगुरोश्चरणारविंदसे११-वापरो भवदनन्यमनाः सदैव ॥ ११॥ तस्य प्रशस्तामलशीलवत्यां हलाभिधायां वरधर्मपल्यां। त्रयो बभूवुस्तनया नयाख्या विवेकवंतो भुवि रत्नभूताः ॥ १२ ॥ अभवदमल१२-बोधः पाहुकस्तत्र पूर्वः कृतगुरुजनभक्तिः सत्कुशाग्रीयबुद्धिः । जिनवास यदीयप्रश्नजाले विशाले गणभृदपि विमुह्यत् कैव वार्ता परस्य ॥ १३ ॥ करणचरणरूपानेक१३-शास्त्रप्रवीणः परिहृतविषयार्थो दानतीर्थप्र [ वृत्तः] । ग (श) मनिर्यामत चित्तो जातवैराग्यभावः कलिकलिलविमुक्तोपासकीयप्र (ब) तायः ॥ १४ ॥ कनिष्ठस्तस्याभूवनविदितो भूषण इति श्रियः पात्रं१४-कातेः कुलगृहमुमायाश्च वसतिः । सरस्वत्याः क्रीडागिरिरमलबुद्धेतिवनं क्षमा वल्याः कंदः प्रविततकृपायाश्च निलयः ॥ १५ ॥ स्मरः (रो) सौ रूपेण प्रबल [भ] गत्वेन गणभृत् कुबेरः संप-(1) २५-त्या समधिकविवेकेन धिषणः । महोनत्या मेजलनिधिरगाधेन मनसा विद ग्धत्वेनोच्चैर्य इह वरविद्याधर इव ||१६|| जैनेन्द्रशासनसरोवरराजहंसो मौनी न्द्रपादकमलद्वय२६-चंचरीकः । निःशेषशास्त्रनिवहोदक नाथनक्रः । सीमंतिनीनयनकैरवचारु चन्द्रः ॥१७॥ विदग्धजनवल्लभः सरससारशृंगारवानुदारचरितश्च यः सुभगसौम्यमूर्तिः सुधीः । प्रसाद
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy