SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये पाथिकवग्गटीका (५.१४१-१४ उत्तानोति गम्भीरो वा उत्तानो वाति जाननत्थं । “एवमेवा"तिआदि यथादस्सिताय उपमा उपमेय्येन संसन्दनं । बुद्धगुणेसु अप्पमत्तविसयम्पि लोकियमहाजनस्स आ अपवत्तितरूपेनेव पवत्तति अनवत्तितसभावत्ताति वुत्तं "एकव्याम...पे०... वेदितब्बा"ति तत्थ ञातउदकं वियाति पमाणतो आतउदकं विय । अरियानं पन तत्थ अत्तनो विस पवत्तनकजाणं पवत्तितरूपेनेव पवत्तति अत्तनो पटिवेधानुरूपं, अभिनीहारानुरूप अवत्तितसभावत्ताति दस्सेन्तो "दसव्यामयोत्तेना"तिआदिमाह । तत्थ पटिविद्धसच्चान पटिपक्खविधमनपुब्बयोगविसेसवसेन आणं सातिसयं, महानुभावञ्च होतीति इममत्थं दस्से सोतापन्नभाणस्स दसब्यामउदकं ओपम्मभावेन दस्सेत्वा ततो परे दसुत्तरदिगुणदसगुणअसीतिगुणविसिटुं उदकं ओपम्मं कत्वा दस्सितं । ननु एवं सन् बुद्धगुणा परिमितपरिच्छिन्ना, थेरेन च ते परिच्छिज्ज आताति आपज्जतीति ? नापज्जती दस्सेन्तो "तत्थ यथा सो पुरिसो"तिआदिमाह। तत्थ सो पुरिसोति र चतुरासीतिब्यामसहस्सप्पमाणेन योत्तेन चतुरासीतिब्यामसहस्सट्टाने महासमुद्दे उदकं मिनिट ठितो पुरिसो। सो हि थेरस्स उपमाभावेन गहितो। धम्मन्वयेनाति अनुमानञाणेन । तजि सिद्ध धम्म अनुगन्त्वा पवत्तनतो “धम्मन्वयो"ति वुच्चति, तथा अन्वयवसेन अत्थस बुज्झनतो अन्वयबुद्धि, अनुमेय्यं अनुमिनोतीति अनुमानं, निदस्सने दिट्ठनयेन अनुमेय गण्हातीति "नयग्गाहो"ति च वुच्चति । तेनाह "धम्मन्वयेना''तिआदि । स्वायं धम्मन्वयो : यस्स कस्सचि होति, अथ खो तथारूपस्स अग्गसावकस्सेवाति आह "सावकपारमित्रा ठत्वा"ति । यदि थेरो बुद्धगुणे एकदेसतो पच्चक्खे कत्वा तदझे नयग्गाहेन गहि, न एवं सन्ते बुद्धगुणा परिमितपरिच्छिन्ना आपन्नाति ? नयिदं एवन्ति दस्सेन्तो “अनन्त अपरिमाणा"ति । "सद्दहती''ति वत्वा पुन तमेवत्थं विभावेन्तो “थेरेन हि...पे०... बहुतरा"ति आह कथं पनायमत्थो एवं दट्टब्बोति एवं अधिप्पायभेदकं उपमाय सञापेतुं “यथा का विया"तिआदि वुत्तं "उपमायमिधेकच्चे विघु पुरिसा भासितस्स अत्थं आजानन्ती''ति (सं० नि० १.२.६७) इतो नव इतो नवाति इतो मज्झट्ठानतो याव दक्खिणतीरा नद इतो मज्झट्ठानतो याव उत्तरतीरा नव । इदानि यथावुत्तमत्थं सुत्तेन समत्थेतुं “बुद्धोपी"ति गाथमाह । यमकयुगळमहानदीमहोघो वियाति द्विन्नं एकतो समागतत्ता युगळभूतानं महानदी महोघो विय। 52 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy