SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ (५.१४२-१४२) सारिपुत्तसीहनादवण्णना अनुच्छविकं कत्वाति योयं मम पसादो बुद्धगुणे आरब्भ ओगाळहो हुत्वा उप्पन्नो, तं अनुच्छविकं अनुरूपं कत्वा । पटिग्गहेतुं सम्पटिच्छितुं अञो कोचि न सक्खिस्सति याथावतो अनवबुज्झनतो। पटिग्गहेतुं सक्कोति तस्स हेतुतो, पच्चयतो, सभावतो, किच्चतो, फलतो सम्मदेव पटिविज्झनतो। पूरत्तन्ति पुण्णभावो। पग्घरणकालेति विकिरणकाले, पतनकालेति अत्थो। “पसनो"ति इमिना पसादस्स वत्तमानता दीपिताति “उप्पनसद्धोति इमिनापि सद्धाय पच्चुप्पन्नता पकासिताति आह "एवं सद्दहामीति अत्थो"ति । अभिज्ञायतीति अभिञो, अधिको अभिञो भिय्योभिज्ञो, सो एव अतिसयवचनिच्छावसेन “भिय्योभिज्ञतरो"ति वुत्तोति आह "भिय्यतरो अभिज्ञातो"ति । दुतियविकप्पे पन अभिजानातीति अभिञा, अभिविसिट्ठा पञ्जा, भिय्यो अभिञा एतस्साति भिय्योभिज्ञो, सो एव अतिसयवचनिच्छावसेन भिय्योभिज्ञतरो, स्वायमस्स अतिसयो अभिजाय भिय्योभावकतोति आह "भिय्यतराभिओ वा"ति । सम्बुज्झति एतायाति सम्बोधि, सब्बञ्जतञाणं, अग्गमग्गजाणञ्च । सब्ब तञाणपदट्ठानहि अग्गमग्गजाणं, अग्गमग्गजाणपट्ठानञ्च सब्ब ताणं सम्बोधि नाम । तत्थ पधानवसेन तदत्थदस्सने पठमविकप्पो, पदट्टानवसेन दुतियविकप्पो । कस्मा पनेत्थ अरहत्तमग्गजाणस्सेव गहणं, ननु हेट्ठिमानिपि भगवतो मग्गजाणानि सवासनमेव यथासकं पटिपक्खविधमनवसेन पवत्तानि । सवासनप्पहानहि अय्यावरणप्पहानन्ति ? सच्चमेतं, तं पन अपरिपुण्णं पटिपक्खविधमनस्स विप्पकतभावतोति आह “अरहत्तमग्गजाणे वा"ति । अग्गमग्गवसेन चेत्थ अरियानं बोधित्तयपारिपूरीति दस्सेतुं “अरहत्तमग्गेनेव ही"तिआदि वुत्तं । निप्पदेसाति अनवसेसा। गहिता होन्तीति अरहत्तमग्गेन गहितेन अधिगतेन गहिता अधिगता होन्ति । सब्बन्ति तेहि अधिगन्तब्बं । तेनाति सम्बोधिना सब्ब ताणपदट्ठानेन अरहत्तमग्गाणेन । १४२. खादनीयानं उळारता सातरसानुभावेनाति आह "मधुरे आगच्छती"ति । पसंसाय उळारता विसिट्ठभावेनाति आह "सेट्टे"ति, ओभासस्स उळारता महन्तभावेनाति वुत्तं "विपुले"ति । उसभस्स अयन्ति आसभी, इध पन आसभी वियाति आसभी। तेनाह "उसभस्स वाचासदिसी"ति । येन पन गुणेनस्सा तंसदिसता, तं दस्सेतुं “अचला असम्पवेधी"ति वुत्तं । यतो कुतोचि अनुस्सवनं अनुस्सवो। विज्जाहानेसु कतपरिचयानं आचरियानं तं तमत्थं विज्ञापेन्ती पवेणी आचरियपरम्परा। केवलं अत्तनो मतिया "इतिकिर एवंकिराति परिकप्पना इतिकिर। पिटकस्स गन्थस्स सम्पदानतो सयं सम्पदानभावेन गहणं पिटकसम्पदानं। यथासुतानं अत्थानं आकारस्स परिवितक्कनं आकारपरिवितक्को। तथैव "एवमेत"न्ति दिट्ठिया निज्झानखमनं दिट्ठिनिज्झानक्खन्ति । 53 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy