SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ १-१४१) सारिपुत्तसीहनादवण्णना फलसमापत्ति चाति द्वादसेता समापत्तियो भगवा पच्चेकं दिवसे दिवसे तसहस्सक्खत्तुं पुरेभत्तं समापज्जति, तथा पच्छाभत्त"न्ति । “एवं ज्जतब्बसमापत्तिसञ्चारितत्राणं महावजिरत्राणं नामा''ति केचि । अपरे पन “यं तं भगवता अभिसम्बोधिदिवसे पच्छिमयामे पटिच्चसमुप्पादमुखेन मनयेन जरामरणतो पट्ठाय आणं ओतारेत्वा अनुपदधम्मविपस्सनं आरभन्तेन यथा पुरिसो सुविदुग्गं महागहनं महावनं छिन्दन्तो अन्तरन्तरा निसानसिलायं फरसुं तं करोति, एवमेव निसानसिलासदिसियो समापत्तियो अन्तरन्तरा समापज्जित्वा स तिक्खविसदसूरभावं सम्पादेतुं अनुलोमपटिलोमतो पच्चेकं पटिच्चसमुप्पादङ्गवसेन न्तो दिवसे दिवसे लक्खकोटिलक्खकोटिफलसमापत्तियो समापज्जति, तं सन्धाय वुत्तं सति...पे०... महावजिरञाणं निस्साया'ति' | ननु भगवतो समापत्तिसमापज्जने मे पयोजनं नत्थीति ? नयिदं एकन्तिकं । तथा हि वेदना टिप्पणामनादीसु सविसेसं मपुब्बङ्गमेन समापत्तियो समापज्जि। अपरे पन “लोकियसमापत्तिसमापज्जने म्मेन पयोजनं नत्थि । लोकुत्तरसमापत्तिसमापज्जने तज्जं परिकम्मं इच्छितब्बमेवा''ति "अपरम्परा''ति पदं येसं देसनाय अस्थि, ते अपरम्परियाव। कुसलपञत्तियन्ति धम्मानं पञापने । अनुत्तरोति उत्तमो। उपनिस्सये ठत्वाति आणूपनिस्सये ठत्वा सो पुब्बूपनिस्सयो पुब्बयोगो, तत्थ पतिट्टाय । महन्ततो सद्दहति पटिपक्खविगमेन स विय सद्धायपि तिक्खविसदभावापत्तितो। अवसेसअरहन्तेहीति पकतिसावकेहि । ते महाथेरा परमत्थदीपनियं थेरगाथावण्णनायं नामतो उद्धटा । चत्तारो महाथेराति स्सपअनुरुद्धमहाकच्चानमहाकोट्टिकत्थेरा | तेसुपि अग्गसावकेसु सारिपुत्तत्थेरो पञआय भावतो। सारिपुत्तत्थेरतोपि एको पच्चेकबुद्धो तिक्खविसदजाणो अभिनीहारमहन्तताय जाणसम्भारत्ता । सतिपि पच्चेकबोधिया अविसेसेसु बहूसु एकज्झं सन्निपतितेसु गवसेन लोकिये विसये सिया कस्सचि आणस्स विसिट्ठताति दस्सेतुं “सचे तिआदि वुत्तं । “सब्ब बुद्धोव बुद्धगुणे महन्ततो सद्दहती"ति इदं हेट्ठा देसनासोतवसेन वुत्तं । बुद्धा हि बुद्धगुणे महत्तं पच्चक्खतोव पस्सन्ति, न वसेन । इदानि यथावुत्तमत्थं उपमाय विभावेतुं “सेय्यथापि नामा''तिआदि आरद्धं । गम्भीरो 51 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy