SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये पाथिकवग्गटीका (५.१४१-१४१) जरामरणसमुदयोति चेत्थ जाति अधिप्पेता। सेसपदेसु भवादयो वेदितब्बा । कुसलचित्तुप्पादेसु फस्सादयो परोपण्णास कुसलधम्मा। "जातिपच्चया जरामरण''न्ति जाणं, “असति जातिया नत्थि जरामरण"न्ति जाणं, अतीतम्पि अद्धानं “जातिपच्चया जरामरण''न्ति आणं, “असति जातिया नत्थि जरामरण"न्ति आणं, अनागतम्पि अद्धानं “जातिपच्चया जरामरण''न्ति आणं, “असति जातिया नत्थि जरामरण"न्ति आणं । “यम्पि इदं धम्मट्ठितिजाणं, तम्पि खयधम्मवयधम्म विरागधम्म निरोधधम्म''न्ति आणन्ति एवं जरामरणादीसु एकादससु पटिच्चसमुप्पादङ्गेसु पच्चेकं सत्त सत्त कत्वा सत्तसत्तति आणवत्थूनि (सं० नि० १.२.३४) वेदितब्बानि । तत्थ यम्पीति छब्बिधम्पि पच्चवेक्खणाणं विपस्सनारम्मणभावेन एकझं गहेत्वा वुत्तं । धम्मट्ठितित्राणन्ति छपि जाणानि सजिपित्वा वुत्तं जाणं । “खयधम्म"न्तिआदिना पन पकारेन पवत्तञाणस्स दस्सनं, विपस्सनादस्सनतो विपस्सना पटिविपस्सनादस्सनमत्तमेवाति न तं "अङ्ग''न्ति वदन्ति, पाळियं (सं० नि० १.२.३४) पन सब्बत्थ आणवसेन अङ्गानं वुत्तत्ता “निरोधधम्मन्ति आण"न्ति इति-सद्देन पकासेत्वा वुत्तं विपस्सनाञाणं सत्तम आणन्ति अयमत्थो दिस्सति । न हि यम्पि इदं धम्मट्टितिञाणं, तम्पि आणन्ति सम्बन्धो होति जाणग्गहणेन एतस्मिं आणभावदस्सनस्स अनधिप्पेतत्ता, “खयधम्म...पे०... निरोधधम्म''न्ति एतेसं सम्बन्धभावप्पसङ्गो चाति । चतुवीसति...पे०... वजिरजाणन्ति एत्थ केचि ताव आहु “भगवा देवसिकं द्वादसकोटिसतसहस्सक्खत्तुं महाकरुणासमापत्तिं समापज्जति, द्वादसकोटिसतसहस्सक्खत्तुमेव च अरहत्तफलसमापत्तिं समापज्जति, तासं पुरेचरं, सहवचरञ्च आणं पटिपक्खेहि अभेज्जतं, महत्तञ्च उपादाय महावजिरञाणं नाम | वुत्तज्हेतं भगवता - 'तथागतं, भिक्खवे, अरहन्तं सम्मासम्बुद्धं द्वे वितक्का बहुलं समुदाचरन्ति - खेमो च वितक्को, पविवेको च वितक्को'ति (इतिवु० ३८)। खेमवितक्को हि भगवतो महाकरुणासमापत्तिं पूरेत्वा ठितो, पविवेकवितक्को अरहत्तफलसमापत्तिं । बुद्धानहि भवङ्गपरिवासो लहुको, मत्थकप्पत्तो समापत्तीसु वसीभावो, तस्मा समापज्जनवुढानानि कतिपयचित्तक्खणेहेव इज्झन्ति । पञ्च रूपावचरसमापत्तियो चतस्सो अरूपसमापत्तियो अप्पमञासमापत्तिया सद्धिं दस, निरोधसमापत्ति, 50 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy