SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ .१४१-१४१) सारिपुत्तसीहनादवण्णना ४९ पत्तानि अट्ठ जाणानि, छ असाधारणञाणानि चाति चुद्दस बुद्धज्ञाणानि। पञ्चदस मुत्तिपरिपाचनिया धम्मा मेघियसुत्तवण्णनायं (उदा० अट्ठ० ३१) गहेतब्बा, सोळसविधा नापानस्सति आनापानस्सतिसुत्ते (म० नि० ३.१४८), अट्ठारस बुद्धधम्मा (महानि० १, १५६; चूळनि० ८५; पटि० म० ३.५; दी० नि० अट्ठ० ३.३०५) एवं देतब्बा -- अतीतंसे बुद्धस्स भगवतो अप्पटिहतं आणं, अनागतंसे, पच्चुप्पन्नंसे बुद्धस्स भगवतो अप्पटिहतं जाणं । इमेहि तीहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं आणपुब्बङ्गमं आणानुपरिवत्ति, सब्बं वचीकम्मं, सब्बं मनोकम्म आणपुब्बङ्गमं जाणानुपरिवत्ति । इमेहि छहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो नत्थि छन्दस्स हानि, नत्थि धम्मदेसनाय हानि, नत्थि वीरियस्स हानि, नस्थि समाधिस्स हानि, नत्थि पञ्जाय हानि, नत्थि विमुत्तिया हानि । इमेहि द्वादसहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो नत्थि दवा, नत्थि रवा, नत्थि अप्फुटुं, नत्थि वेगायितत्तं, नत्थि अब्यावटमनो, नत्थि अप्पटिसङ्खानुपेक्खाति ।। तत्थ “नथि दवाति खिड्डाधिप्पायेन किरिया नत्थि । नत्थि रवाति सहसा किरिया थी''ति वदन्ति । सहसा पन किरिया दवा, “अझं करिस्सामी''ति अञस्स करणं ।। नत्थि अप्फुटन्ति आणेन अफुसितं नत्थि । नत्थि वेगायितत्तन्ति तुरितकिरिया नत्थि । स्थ अब्यावटमनोति निरत्थकचित्तसमुदाचारो नत्थि। नत्थि अप्पटिसङ्खानुपेक्खाति आणुपेक्खा नत्थि । केचि पन “नत्थि धम्मदेसनाय हानी''ति अपठित्वा “नत्थि छन्दस्स नि, नत्थि वीरियस्स हानि, नत्थि सतिया [सत्तिया (विभं० मूलटी० तन्तभाजनीयवण्णना)] हानी''ति पठन्ति । जरामरणादीसु एकादससु पटिच्चसमुप्पादङ्गेसु पच्चेकं चतुसच्चयोजनावसेन पवत्तानि तुचत्तालीस जाणानियेव (सं० नि० १.२.३३) सुखविसेसानं अधिट्ठानभावतो णवत्थूनि। वुत्तव्हेतं - “यतो खो भिक्खवे अरियसावको एवं जरामरणं पजानाति, एवं जरामरणसमुदयं पजानाति, एवं जरामरणनिरोधं पजानाति, एवं जरामरणनिरोधगामिनिं पटिपदं पजानाती"तिआदि (सं० नि० १.२.३३)। 49 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy