SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ४८ दीघनिकाये पाथिकवग्गटीका (५.१४१-१४१) थेरस्स इतरेहि सातिसयन्ति दस्सेतु'न्ति वदन्ति, पुब्बेनिवासञआणम्पि पन "कप्पसतसहस्साधिकस्सा''तिआदिना किच्चवसेन दस्सितमेव, लक्खणहारवसेन वा इतरेसं पेत्थ गहितता वेदितब्बा। अत्थप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं अत्थे पभेदगतं जाणं अत्थपटिसम्भिदा। तथा धम्मप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं धम्मे पभेदगतं आणं धम्मपटिसम्भिदा। निरुत्तिपभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं निरुत्तियं पभेदगतं आणं निरुत्तिपटिसम्भिदा। पटिभानप्पभेदस्स सल्लक्खणविभावनववत्थान करणसमत्थं पटिभाने पभेदगतं आणं पटिभानपटिसम्भिदा। अयमेत्य सङ्ग्रेपो, वित्थारो पन विसुद्धिमग्गे, (विसुद्धि० २.४२८) तं संवण्णनासु (विसुद्धि० टी० २.४२८) वुत्तनयेनेव वेदितब्बो । सावकविसये परमुक्कंसगतं आणं सावकपारमित्राणं सब्बञ्जतञाणं विय सब्बजेय्यधम्मसु । तस्सापि हि विसु परिकम्मं नाम नत्थि, सावकपारमिया पन सम्मदेव परिपूरितत्ता अग्गमग्गसमधिगमेनेवस्स समधिगमो होति । सब्बञ्जतञाणस्सेव सम्मासम्बुद्धानं याव निसिन्नपल्लङ्का अनुस्सरतोति योजना । भगवतो सीलं निस्साय गुणे अनुस्सरितुमारद्धोति योजना । यस्मा गुणानं बहुभावतो नेसं एकझं आपाथागमनं नत्थि, सति च तस्मिं अनिरूपितरूपेनेव अनुस्सरणेन भवितब्बं, तस्मा थेरो सविसये ठत्वा ते अनुपदं सरूपतो अनुस्सरि, अनुस्सरन्तो च सब्बपठमं सीलं अनुस्सरि, तं दस्सेन्तो "भगवतो सीलं निस्साया"ति आह, सीलं आरब्भाति अत्थो । सेसपदेसुपि एसेव नयो । यस्मा चेत्थ थेरो एकेकवसेन भगवतो गुणे अनुस्सरित्वा ततो परं चतुक्कपञ्चकादिवसेन अनुस्सरि, तस्मा “चत्तारो इद्धिपादे''ति वत्वा ततो परं बोज्झङ्गभावनासामञ्जन इन्द्रियेसु वत्तब्बेसु तानि अग्गहेत्वा “चत्तारो मग्गे"तिआदि वुत्तं । चतुयोनिपरिच्छेदकाणं महासीहनादसुत्ते (म० नि० १.१५२) आगतनयेनेव वेदितब् । चत्तारो अरियवंसा अरियवंससुत्ते (अ० नि० १.४.२८) आगतनयेनेव वेदितब्बा । पधानियङ्गादयो सङ्गीति (दी० नि० ३.३१७) दसुत्तरसुत्तेसु (दी० नि० ३.३५५) आगमिस्सन्ति । छ सारणीय धम्मा परिनिब्बानसुत्ते (दी० नि० २.१४१) आगता एव । सुखं सुपनादयो (अ० नि० ३.११.१५; पटि० म० २.२२) एकादस मेत्तानिसंसा | "इदं दुक्खं अरियसच्चन्तिआदिना सं० नि० ३.५.१०८१, महाव० १५, पटि० म० २.३०) चतूसु अरियसच्चेसु तिपरिवत्तवसेन आगता द्वादस धम्मचक्काकारा। मग्गफलेसु 48 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy