SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ५. सम्पसादनीयसुत्तवण्णना सारिपुत्तसीहनादवण्णना १४१. पावारेन्ति सञ्छादेन्ति सरीरं एतेनाति पावारो, वत्थं । पावरणं वा पावारो, “वत्थं दुस्स"न्ति परियायसदा एतेति दुस्समेव पावारो, सो एतस्स बहुविधो अनेककोटिप्पभेदो भण्डभूतो अत्थीति दुस्सपावारिको। सो किर पुब्बे दहरकाले दुस्सपावारभण्डमेव बहुं परिग्गहेत्वा वाणिज्जं अकासि, तेन नं सेट्ठिट्टाने ठितम्पि “पावारिको" त्वेव सञ्जानन्ति । भगवतीति इति-सदो आदिअत्थो, पकारत्थो वा, तेन भगवन्तं उपसङ्कमित्वा थेरेन वुत्तवचनं सब्द सङ्गण्हाति । “कस्मा एवं अवोचा'ति तथावचने कारणं पुच्छित्वा "सोमनस्सपवेदनत्थ"न्ति कस्मा पयोजनं विस्सज्जितं, तयिदं अम्बं पुट्ठस्स लबुजं ब्याकरणसदिसन्ति ? नयिदमेवं चिन्तेतब्बं । या हिस्स थेरस्स तदा भगवति सोमनस्सुप्पत्ति, सा निद्धारितरूपा कारणभावेन चोदिता, तस्मा एवं अवोचाति, सा एव च यस्मा निद्धारितरूपा पवेदनवसेन भगवतो सम्मुखा तथावचनं पयोजेति, तस्मा “अत्तनो उप्पन्नसोमनस्सपवेदनत्थ''न्ति पयोजनभावेन विस्सज्जितं । तत्राति तस्मिं सोमनस्सपवेदने । विहारे निवासपरिवत्तनवसेन सुनिवत्थनिवासनो। आभुजित्वाति आबन्धित्वा । समापत्तितो वुट्ठाय “अहो सन्तो वतायं अरियविहारो''ति समापत्तिसुखपच्चवेक्षणमुखेन अत्तनो गुणे अनुस्सरितुं आरद्धो, आरभित्वा च नेसं तं तं सामञविसेसविभागवसेन अनुस्सरि । तथा हि “समाधी''ति सामञतो गहितस्सेव “पठमं झान''न्तिआदिना विसेसविभागो, “पञआ"ति सामञतो च गहितस्सेव “विपस्सनाआण"न्तिआदिना विसेसविभागो उद्धटो। “लोकियाभिआसु दिब्बचक्खुञाणस्सेव गहणं 47 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy