SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये पाथिकवग्गटीका (४.१३८-१४०) तञ्च अकुसलं पटिबाहित्वा मनुस्सयोनियं निब्बत्तापेति, अकुसलं पवत्तिवेदनीयं होति, अथ नं तं काणम्पि करोति खुज्जम्पि पीठसप्पिम्पि कुच्छिरोगादीहि वा उपहृतं । एवं सो पवत्तियं नानप्पकारं दुक्खं पच्चनुभवतीति इदं सन्धाय वुत्तं "सुखदुक्खप्पटिसंवेदी होती'ति । तत्रायं विनिच्छयो- वुत्तकाले वा कारेन समानबलेसु कुसलाकुसलकम्मेसु उपठ्ठहन्तेसु मरणस्स आसन्नवेलायं यदि बलवतरानि कुसलजवनानि जवन्ति, यथाउपट्टितं अकुसलं पटिबाहित्वा कुसलं वुत्तनयेन पटिसन्धिं देति । अथ बलवतरानि अकुसलजवनानि जवन्ति, यथाउपट्टितं कुसलं पटिबाहित्वा अकुसलं वुत्तनयेनेव पटिसन्धिं देति । तं किस्स हेतु ? उभिन्नं कम्मानं समानबलवभावतो, पच्चयन्तरसापेक्खतो चाति, सब्बं वीमंसित्वा गहेतब्बं । बोधिपक्खियभावनावण्णना १३८. बोधि वुच्चति मग्गसम्मादिवि, चत्तारि अरियसच्चानि बुज्झतीति कत्वा, सभावतो, तंसभावतो च तस्सा पक्खे भवाति बोधिपक्खिया, सतिवीरियादयो धम्मा, तेसं बोधिपक्खियानं। पटिपाटियाति बोधिपक्खियदेसनापटिपाटिया । भावनं अनुगन्त्वाति अनुक्कमेन पवत्तं भावनं पत्वा । तेनाह “पटिपज्जित्वा"ति । सउपादिसेसाय निब्बानधातुया वसेन खीणासवस्स सेट्ठभावं लोकस्स पाकटं कत्वा दस्सेतुं सक्का, न इतराय सब्बसो अपञत्तिभावूपगमने तस्स अदस्सनतोति वुत्तं "परिनिब्बातीति किलेसपरिनिब्बानेन परिनिब्बायती"ति । विनिवत्तेत्वाति ततो चतुवण्णतो नीहरित्वा । १४०. तमेवत्थन्ति “खीणासवोव देवमनुस्सेसु सेट्ठो''ति वुत्तमेवत्थं । सेट्ठच्छेदकवादमेवाति जातिब्राह्मणानं सेट्ठभावसमुच्छेदकमेव कथं । दस्सेत्वा भासित्वा । सुत्तन्तं विनिवत्तेत्वाति पुब्बे लोकियधम्मसन्दस्सनवसेन पवत्तं अग्गझसुत्तं “सत्तन्नं बोधिपक्खियानं धम्मानं भावनमन्वाया''तिआदिना ततो विनिवत्तेत्वा नीहरित्वा तेन असंसर्ल्ड कत्वा । आवज्जन्ताति समन्नाहरन्ता । अनुमज्जन्ताति पुब्बेनापरं अत्थतो विचरन्ताति । अग्गझसुत्तवण्णनाय लीनत्थप्पकासना। 46 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy