SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ AAD दीघनिकाये पाथिकवग्गटीका (३.१०६-१०७) ब्रह्मजालटीकायं (दी० नि० टी० १.७) वुत्तमेव । खेत्तविसुद्धियाति अधिट्ठानभूतवत्थुविसुद्धिया। ननु च तं विसेसाधानं जायमानं रूपसन्ततिया एव भवेय्याति ? सच्चमेतं, रूपसन्ततिया पन तथा आहितविसेसाय अरूपसन्ततिपि लभ्रूपकारा एव होति तप्पटिबद्धवुत्तिभावतो। यथा कबळीकाराहारेन उपत्थम्भिते रूपकाये सब्बोपि अत्तभावो अनुग्गहितो एव नाम होति, यथा पन रञो चक्कवत्तिनो पुञ्जविसेसं उपनिस्साय तस्स इत्थिरतनादीनं अनञसाधारणा ते ते विसेसा सम्भवन्ति तब्भावे भावतो, तदभावे च अभावतो, एवमेव तस्मिं काले मातापितूनं यथावुत्तपुञ्जविसेसं उपनिस्साय तेसं पुत्तानं जायमानानं दीघायुकता खेत्तविसुद्धियाव होतीति वेदितब्बा संवेगधम्मछन्दादिसमुपब्रूहिताय तदा तेसं कुसलचेतनाय तथा उळारभावेन समुप्पज्जनतो । एत्थाति इमस्मिं मनुस्सलोके, तत्थाति यथावुत्तं कुसलधम्म समादाय वत्तमाने सत्तनिकाये | तत्थेवाति तस्मिंयेव सत्तनिकाये । “अत्तनोव सीलसम्पत्तिया"ति वुत्तं ससन्ततिपरियापन्नस्स धम्मस्स तत्थ विसेसप्पच्चयभावतो । खेत्तविसुद्धिपि पन इधापि पटिक्खिपितुं न सक्का । कोहासाति चत्तारीसवस्सायुकातिआदयो असीतिवस्ससहस्सायुकपरियोसाना एकादस कोट्ठासा। अदिनादानादीहीति आदि-सद्देन कुले जेठापचायिकापरियोसानानं दसन्नं पापकोट्ठासानं गहणं । सङ्घराजउप्पत्तिवण्णना १०६. एवं उप्पज्जनकतण्हाति एवं वचीभेदं पापनवसेन पवत्ता भुजितुकामता । अनसनन्ति कायिककिरियाअसमत्थताहेतुभूतो सरीरसङ्कोचो। तेनाह “अविष्फारिकभावो"तिआदि । घननिवासतन्ति गामनिगमराजधानीनं घननिविठ्ठतं अञमञस्स नातिदूरवत्तितं । निरन्तरपूरितोति निरन्तरं विय पुण्णो तत्रुपगानं सत्तानं बहुभावतो । मेत्तेय्यबुद्धप्पादवण्णना १०७. किञ्चापि पुब्बे वड्डमानकवसेन देसना आगतं, इदं पन न वड्डमानकवसेन वुत्तं । कस्माति चे आह “न ही"तिआदि । सत्तानं वड्डमानायुककाले बुद्धा न निब्बत्तन्ति संसारे संवेगस्स दुब्बिभावनीयत्ता । ततो वस्ससतसहस्सतो ओरमेव बुद्धप्पादकालो । 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy