SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ (३.१०४-१०५) आयुवण्णादिवड्डनकथावण्णना २९ भविस्सती''ति । अहो पुरिसोति मातादीसुपि ईदिसो, अञ्जेसं केसं किं विस्सज्जेस्सति, अहो तेजवपुरिसोति । गेहे मातुगामं वियाति अत्तनो गेहे दासिभरियाभूतमातुगामं विय। मिस्सीभावन्ति मातादीसु भरियाय विय चारित्तसङ्करं | बलवकोपोति हन्तुकामतावसेन उप्पत्तिया बलवकोपो। आघातेतीति आहनति, अत्तनो कक्खळफरुसभावेन चित्तं विबाधतीति अत्थो। निस्सयदहनरसो हि दोसो। ब्यापादेतीति विनासेति, मनोपदूसनतो मनस्स पकोपनतो। तिब्बन्ति तिक्खं, सा पनस्स तिक्खता सरीरे अवहन्तेपि सिनेहवत्थु लचित्वापि पवत्तिया वेदितब्बाति आह "पियमानस्सपी"तिआदि । १०४. कप्पविनासो कप्पो उत्तरपदलोपेन, अन्तराव कप्पो अन्तरकप्पो। तण्हादिभेदो कप्पो एतस्स अत्थीति कप्पो, सत्तलोकोति आह “अन्तराव लोकविनासो"ति । स्वायं अन्तरकप्पो कतिविधो, कथञ्चस्स सम्भवो, किं गतिकोति अन्तोगधं चोदनं सन्धायाह "अन्तरकप्पो च नामा"तिआदि । लोभुस्सदायाति लोभाधिकाय पजाय वत्तमानाय । एवं चिन्तयिंसूति पुब्बे यथानुस्सवानुस्सरणेन, अत्तनो च आयुविसेसस्स लभनतो। गुम्बलतादीहि गहनं ठानन्ति गुम्बलतादीहि सञ्छन्नताय गहनभूतं ठानं । रुक्खेहि गहनन्ति रुक्खेहि निरन्तरनिचितेहि गहनभूतं । नदीविदुग्गन्ति छिन्नतटाहि नदीहि ओरतो, पारतो च विदुग्गं । तेनाह “नदीन"न्तिआदि । पब्बतेहि विसमं पब्बतन्तरं । पब्बतेसु वा छिन्नतटेसु दुरारोहं विसमट्ठानं। सभागेति जीवनवसेन समानभागे सदिसे करिस्सन्ति। आयुवण्णादिवड्डनकथावण्णना १०५. आयतन्ति वा दीघं चिरकालिकं । मरणवसेन हि आतिक्खयो आयतो अपुनरावत्तनतो, न राजभयादिना उक्कमनवसेन पुनरावत्तियापि तस्स लब्भनतो । ओसक्केय्यामाति ओरमेय्याम । विरमणम्पि अत्थतो पजहनमेव परिच्चजनभावतोति आह "पजहेय्यामाति अत्थो"ति । सीलगब्भे वड्डितत्ताति मातु, पितु च सीलवन्तताय तदवयवभूते गब्भे वड्डि “सीलगब्भे वड्डिता''ति वुत्ता, एतेन उतुआहारस्स विय तदञस्सापि बाहिरस्स पच्चयस्स वसेन सत्तसन्तानस्स विसेसाधानं होतीति दस्सेति । यं पनेत्थ वत्तब्द, तं 29 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy