SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ (३.१०८-१०८) मेत्तेय्यबुद्धप्पादवण्णना ३१ १०८. समुस्सितढेन यूपो वियाति यूपो, यूपन्ति एत्थ सत्ता अनेकभूमि कूटागारोवरकादिवन्ततायाति यूपो, पासादो। रञो हेतुभूतेनाति हेतुअत्थे करणवचनन्तिदस्सेतिउस्साहसम्पत्तिआदिना। महता राजानुभावेन, महता च कित्तिसद्देन समन्नागतत्ता चतूहि सङ्गहवत्थूहि महाजनस्स रञ्जनतो महापनादो नाम राजा जातो। जातकेति महापनादजातके (जा० १.३.४० महापनादजातके) । पनादो नाम सो राजाति “अतीते पनादो नाम सो राजा अस्सोसी''ति अत्तभावन्तरताय अत्तानं परं विय निद्दिसति । आयस्मा हि भद्दजित्थेरो अत्तना अज्झावुत्थपुब्बं सुवण्णपासादं दस्सेत्वा एवमाह । यस्स यूपो सुवण्णयोति यस्स रो अयं यूपो पासादो सुवण्णयो सुवण्णमयो। तिरियं सोळसुब्बेधोति वित्थारतो सोळससरपातप्पमाणो, सो पन अड्ढयोजनप्पमाणो होति । उन्भमाहु सहस्सधाति उब्भं उच्चभावं अस्स पासादस्स सहस्सधा सहस्सकण्डप्पमाणं आहु, सो पन योजनतो पञ्चवीसतियोजनप्पमाणो होति । केचि पनेत्थ गाथासुखत्थं “आहूति दीघं कतं, अहु अहोसीति अत्थं वदन्ति । ___ सहस्सकण्डोति सहस्सभूमिको, “सहस्सखण्डो" तिपि पाठो, सो एव अत्थो । सतगेण्डूति अनेकसतनियूहको। धजालूति तत्थ तत्थ नियूहसिखरादीसु पतिठ्ठपितेहि सत्तिधजवीरङ्गधजादीहि धजेहि सम्पन्नो। हरितामयोति चामीकरसुवण्णमयो। केचि पन हरितामयोति “हरितमणिपरिक्खटो''ति वदन्ति । गन्धब्बाति नटा। छसहस्सानि सत्तधाति छमत्तानि गन्धब्बसहस्सानि सत्तधा तस्स पासादस्स सत्तसु ठानेसु रञो अभिरमापनत्थं नच्चिंसूति अत्थो । ते एवं नच्चन्तापि किर राजानं हासेतुं नासक्खिंसु । अथ सक्को देवराजा देवनटं पेसेत्वा समज्जं कारेसि, तदा राजा हसीति ।। कोटिगामो नाम मापितो। वत्थूति भद्दजित्थेरस्स वत्थु । तं थेरगाथावण्णनायं (थेरगा० अट्ठ० भद्दजित्थेरगाथावण्णनाय) वित्थारतो आगतमेव । इतरस्साति नळकारदेवपुत्तस्स | आनुभावाति पुञानुभावनिमित्तं । दानवसेन दत्वाति तं पासादं अत्तनो परिग्गहभाववियोजनेन दानमुखे नियोजत्वा । विस्सज्जेत्वाति चित्तेनेव परिच्चजनवसेन दत्वा पुन दक्खिणेय्यानं सन्तकभावकरणेन निरपेक्खपरिच्चागवसेन विस्सज्जेत्वा । एत्तकेनाति "भूतपुब्बं भिक्खवे"ति आदि कत्वा याव “पब्बजिस्सती''ति पदं एत्तकेन देसनामग्गेन । 31 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy