SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ २८ दीघनिकाये पाथिकवग्गटीका (३.९२-१०३) फलविसेसानं । वण्णग्गहणेन चेत्थ सको अत्तभाववण्णो गहितो, रूपग्गहणेन बहिद्धा रूपारम्मणं । ९२. सुट्ट निसिद्धन्ति यथायं इमिना अत्तभावेन अदिन्नं आदातुं न सक्कोति, एवं सम्मदेव ततो निसेधितं कत्वा | मूलहतन्ति जीविता वोरोपनेन मूले एव हतं । ९६. रागवसेन चरणं चरितं, चरित्तमेव चारित्तं, मेथुनन्ति अधिप्पायो, तं पन “परेसं दारेसूति वुत्तत्ता "मिच्छाचार"न्ति आह । १००. पच्चनीकदिट्ठीति “अस्थि दिन्न'न्तिआदिकाय (म० नि० १.४४१, २.९४; विभं० ७९३) सम्मादिट्ठिया पटिपक्खभूता दिट्टि । १०१. मातुच्छादिका उपरि सयमेव वक्खति । अतिबलवलोभोति अतिविय बलवा बहलकिलेसो, येन अकाले, अदेसे च पवत्तति । मिच्छाधम्मोति मिच्छा विपरीतो अविसभागवत्थुको लोभधम्मो । तेनाह "पुरिसान"न्तिआदि । तस्स भावोति येन मेत्ताकरुणापुब्बङ्गमेन चित्तेन पुग्गलो “मत्तेय्यो"ति वुच्चति, सो तस्स यथावुत्तचित्तुप्पादो, तंसमुट्ठाना च किरिया मत्तेय्यता। तेनाह "मातरि सम्मा पटिपत्तिया एतं नाम"न्ति । या सम्मा पज्जितब्बे सम्मा अप्पटिपत्ति, सोपि दोसो अगारवकिरियादिभावतो । विप्पटिपत्तियं पन वत्तब्बमेव नत्थीति आह "तस्सा अभावो चेव तप्पटिपक्खता च अमत्तेय्यता"ति । कुले जेट्टानन्ति अत्तनो कुले वुद्धानं महापितुचूळपितुजेट्ठकभातिकादीनं । दसवस्सायुकसमयवण्णना १०३. "य"न्ति इमिना समयो आमट्ठो, भुम्मत्थे चेतं पच्चत्तवचनन्ति आह “यस्मिं समये"ति । अलं पतिनोति अलंपतेय्या। तस्सा परियत्तता भरियाभावेनाति आह "दातुं युत्ता'ति । अग्गरसानीति मधुरभावेन, भेसज्जभावेन च अग्गभूतरसानि । दिप्पिस्सन्तीति पटिपक्खभावेन समुज्जलिस्सन्ति । तेनाह “कुसलन्तिपि न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy