SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ (३.८५-९१) चक्करतनपातुभाववण्णना २७ चक्करतनपातुभाववण्णना ८५. वत्तमानस्साति परिपुण्णे चक्कवत्तिवत्ते वत्तमानस्स, नो अपरिपुण्णेति आह "पूरेत्वा वत्तमानस्सा'ति । कित्तावता पनस्स पारिपूरी होतीति ? तत्थ “कताधिकारस्स ताव हेट्ठिमपरिच्छेदेन द्वादसहिपि संवच्छरेहि पूरति, पञ्चवीसतिया, पञ्जासाय वा संवच्छरेहि | अयञ्च भेदो धम्मच्छन्दस्सपि तिखमज्झमुदुतावसेन, इतरस्स ततो भिय्योपी''ति वदन्ति । दुतियादिचक्कवत्तिकथावण्णना ९०. अत्तनो मतियाति परम्परागतं पुराणं तन्तिं पवेणिं लङ्घित्वा अत्तनो इच्छिताकारेन । तेनाह "पोराणक"न्तिआदि । न पब्बन्तीति समिद्धिया न पूरेन्ति, फीता न होन्तीति अत्थो । तेनाह "न वड्डन्ती"ति । तथा चाह "कत्थचि सुआ होन्ती"ति । तत्थ तत्थ राजकिच्चे रा अमा सह वत्तन्तीति अमच्चा, येहि विना राजकिच्चं नप्पवत्तति । परम्परागता हुत्वा रो परिसाय भवाति पारिसज्जा। तेनाह "परिसावचरा"ति । तस्मिं ठानन्तरे ठपिता हुत्वा रञो आयं, वयञ्च याथावतो गणेन्तीति गणका। जातिकुलसुताचारादिवसेन पुथुत्तं गतत्ता महती मत्ता एतेसन्ति महामत्ता, ते पन महानुभावा अमच्चा एवाति आह "महाअमच्चा'ति । ये रञो हत्थानीकादीसु अवट्ठिता, ते अनीकट्ठाति आह "हत्थिआचरियादयो"ति। मन्तं पञ्चं असिता हुत्वा जीवन्तीति मन्तस्साजीविनो, मतिसजीवाति अत्थो, ये तत्थ तत्थ राजकिच्चे उपदेसदायिनो | तेनाह "मन्ता वुच्चति पञ्जा"तिआदि । आयुवण्णादिपरिहानिकथावण्णना ९१. बलवलोभत्ताति "इमस्मिं लोके इदानि दलिद्दमनुस्सा नाम बहू, तेसं सब्बेसं धने अनुप्पदियमाने मय्हं कोसस्स परिक्खयो होती"ति एवं उप्पन्नबलवलोभत्ता । उपरूपरिभूमीसूति छकामसग्गसङ्घातासु उपरूपरिकामभूमीसु । कम्मस्स फलं अग्गं नाम, तं पनेत्थ उद्धगामीति आह "उद्धं अग्गं अस्सा"ति । सग्गे नियुत्ता, सग्गप्पयोजनाति वा सोवग्गिका। दसन्नं विसेसानन्ति दिब्बआयुवण्णयससुखआधिपतेय्यानञ्चेव दिब्बरूपादीनञ्च 27 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy