SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ (११.३६०-३६०) दसधम्मवण्णना एत्थ चाति " सम्माविमुत्तिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्तीति एतस्मिं पाळिपदे । एत्थ च समुच्छेदवसेन, पटिप्पस्सद्धिवसेन च पटिपक्खधम्मा सम्मदेव विमुच्चनं सम्माविमुत्ति, तप्पच्चया च मग्गफलेसु अट्ठ इन्द्रियान भावनापारिपूरिं उपगच्छन्तीति मग्गसम्पयुत्तानिपि सद्वादीनि इन्द्रियानि उद्धटानि । मग्गवसेन हि फलेसु भावना पारिपूरी नामाति । अभिनन्दनट्ठेनाति अतिविय सिनेहनट्ठेनिदहि | सोमनस्सिन्द्रियं उक्कंसगतसातसभावं सम्पयुत्तधम्मे सिनेहन्तं तेमेन्तं विय पवत्तति । पवत्तसन्ततिआधिपतेय्यट्ठेनाति विपाकसन्तानस्स जीवने अधिपतिभावेन । " एव "न्तिआदि वुत्तस्सेव अत्थस्स निगमनं । अद्धेन सह छट्टानि पञ्हसतानि पञ्ञासाधिकानि सह पञ्हसतानीति अत्थो । · Jain Education International एत्थ च आयस्मा धम्मसेनापति “दससु नाथकरणधम्मेसु पतिट्ठाय दसकसिणायतनानि भावेन्तो दसआयतनमुखेन परि पट्ठपेत्वा परिञेय्यधम्मे परिजानन्तो दसमिच्छत्ते, दसअकुसलकम्मपथे च पहाय दसकुसलकम्मपथेसु च अवट्ठितो दससु अरियावासेसु आवसितुकामो दससञ्ञ उप्पादेन्तो दसनिज्जरवत्थूनि अभिज्ञाय दस असेक्खधम्मे अधिगच्छतीति ते भिक्खूनं ओवादं मत्थकं पापेन्तो देसनं निट्टपेसि । पमोदवसेन पटिग्गण्हनं अभिनन्दनन्ति आह " साधु साधूति अभिनन्दन्ता सिरसा सम्पटिच्छिं अत्तमनतायाति ताय यथादेसितदेसनागताय पहट्ठचित्तताय, तत्थ यथालद्धअत्थवेदधम्मवेदेहीति अत्थो । इममेव सुतं आवज्जमानाति इमस्मिं सुत्ते तत्थ तत्थ आगते अभिज्ञेय्यादिभेदे धम्मे अभिजाननादिवसेन समन्नाहरन्ता । सह पटिसम्भिदाहि... पे०... पतिट्ठहिंसूति अत्तनो उपनिस्सयसम्पन्नताय, थेरस्स च देसनानुभावेन यथारद्धं उस्सुक्त्वा पटिसम्भिदापरिवाराय अभिज्ञाय सण्ठहिंसूति । विपस्सनं सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय दसुत्तरसुत्तवण्णनाय लीनत्थप्पकासना । निट्ठिता च पाथिकवग्गट्ठकथायलीनत्थप्पकासना । पाथिकवग्गटीका निट्ठिता । २६१ 261 For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy