SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २६० दीघनिकाये पाथिकवग्गटीका (११.३६०-३६०) च अरहत्तफलपञ्जा, मग्गो पन कथन्ति ? मग्गो बहुकारपदे विरागग्गहणेन गहितो । वक्खति हि "इध बहुकारपदे मग्गो कथितो"ति (दी० नि० अट्ठ० ३.३५९)। (छ) चक्खादिधातुनानत्तन्ति चक्खादिरूपादिचक्खुविचाणादिधातूनं वेमत्ततं निस्साय । चक्खुसम्फस्सादिनानत्तन्ति चक्खुसम्फस्ससोतसम्फस्सघानसम्फस्सादिसम्फस्सविभागं । सज्ञानानत्तन्ति एत्थ रूपसदिसनानत्तम्पि लब्भतेव, तं पन कामसादिग्गहणेनेव गव्हति । कामसञ्जादीति आदि-सद्देन ब्यापादसञादीनं गहणं। सञानिदानत्ता पपञ्चसङ्घानं “सञानानत्तं पटिच्च सङ्कप्पनानत्त"न्ति वुत्तं, "यं सङ्कप्पेति, तं पपञ्चेतीति वचनतो “सङ्कप्पनानत्तं पटिच्च छन्दनानत्त"न्ति वुत्तं । छन्दनानत्तन्ति च तण्हाछन्दस्स नानत्तं । रूपपरिळाहोति रूपविसयो रूपाभिपत्थनावसेन पवत्तो किलेसपरिळाहो । सद्दपरिळाहोति एत्थापि एसेव नयो। किलेसो हि उप्पज्जमानो अप्पत्तेपि आरम्मणे पत्तो विय परिळाहोव उप्पज्जति । तथाभूतस्स पन किलेसछन्दस्स बसेन रूपादिपरियेसना होतीति आह "परिळाहनानत्तताय रूपपरियेसनादिनानत्तं उप्पज्जती"ति । तथा परियेसन्तस्स सचे तं रूपादि लब्भेय्य, तं सन्धायाह “परियेसनादिनानत्तताय रूपपटिलाभादिनानत्तं उप्पज्जती"ति । (ज) मरणानुपस्सनाजाणेति मरणस्स अनुपस्सनावसेन पवत्तत्राणे, मरणानुस्सतिसहगतपञ्जायाति अत्थो। आहारं परिग्गण्हन्तस्साति गमनादिवसेन आहारं पटिक्कूलतो परिग्गण्हन्तस्स । उक्कण्ठन्तस्साति निबिन्दन्तस्स कत्थचिपि असज्जन्तस्स । दसधम्मवण्णना ३६०. (झ) निज्जरकारणानीति पजहनकारणानि । इमस्मिं अभिज्ञापदे मग्गो कथीयतीति कत्वा “अयं हेटा..पे०... पुन गहिता"ति वुत्तं । तथा हि वक्खति "इध अभिज्ञापदे मग्गो कथितो" (दी० नि० अढ० ३.३६०) किञ्चापि निज्जिण्णा मिच्छादिट्ठीति आनेत्वा सम्बन्धितब्बं । यथा मिच्छादिट्ठि विपस्सनाय निज्जिण्णापि न समुच्छिन्नाति समुच्छेदप्पहानदस्सनत्थं पुन गहिता, एवं मिच्छासङ्कप्पादयोपि विपस्सनाय पहीनापि असमुच्छिन्नताय इध पुन गहिताति अयमत्थो “मिच्छासङ्कप्पो''तिआदीसु सब्बपदेसु वत्तब्बोति दस्सेति “एवं सब्बपदेसु नयो नेतब्बो"ति इमिना । 260 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy