SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २६२ दीघनिकाये पाथिकवग्गटीका निगमनकथावण्णना थेरानं महाकस्सपादीनं वंसो पवेणी अन्वयो एतस्साति थेरवंसन्वयो, तेन; चतुमहानिकायेसु थेरियेनाति अत्थो । दसबलस्स सम्मासम्बुद्धस्स गुणगणानं परिदीपनतो दसबलगुणगणपरिदीपनस्स । अयहि आगमो ब्रह्मजालादीसु, महापदानादीसु, सम्पसादनीयादीसु च तत्थ तत्थ विसेसतो बुद्धगुणानं पकासनवसेन पवत्तोति । तथा हि वृत्तं आदितो “सद्धावहगुणस्सा " ति ( दी० नि० अट्ठ० १ . गन्थारम्भकथा ) | महाकथाय सारन्ति दीघनिकायमहाअट्ठकथायं अत्थसारं । एकूनसट्ठिमत्तोति थोकं ऊनभावतो मत्त - सद्दग्गहणं । मूलकट्ठकथासारन्ति पुब्बे वुत्तं दीघनिकायमहाअट्ठकथासारमेव पुन निगमनवसेन वदति । अथ वा मूलकट्ठकथासारन्ति पोराणट्ठकथासु अत्थसारं, तेनेतं दस्सेति ‘“दीघनिकायमहाअट्ठकथायं अत्थसारं आदाय इमं सुमङ्गलविलासिनिं करोन्तो सेसमहानिकायानम्पि मूलकट्ठकथासु इध विनियोगक्खमं अत्थसारं आदाययेव अकासि "न्ति । (११.३६०-३६०) " महाविहारवासीन "न्ति [महाविहारे निवासिनं (अट्ठकथायं) ] च इदं पुरिमपच्छिमपदेहि सद्धिं सम्बन्धितब्बं "महाविहारवासीनं समयं पकासयन्तिं, महाविहारवासीनं मूलकट्ठकथासारं आदाया "ति च । तेन पुञ्ञेन । होतु सब्बो सुखी लोकोति कामावचरादिविभागो सब्बीपि सत्तलोको यथारहं बोधित्तयाधिगमनवसेन सम्पत्तेन निब्बानसुखेन सुखितो होतूति सदेवकस्स लोकस्स अच्चन्तसुखाधिगमाय अत्तनो पुञ् परिणामेति । Jain Education International परिमाणतो साधिकट्ठवीससहस्सनवुतिभाणवारा निट्ठिताति । परिमाणती साधिकट्ठवीससहस्समत्तगन्थेन दीघनिकायटीका रचिताचरियधम्मपालेन । 262 For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy