SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ (११.३५९-३५९) नवधम्मवण्णना २५९ "अट्ठआरम्भवत्थुवसेना"ति एतेन भावनाभियोगवसेन एकीभावोव इध “कायविवेकोति अधिप्पेतो, न गणसङ्गणिकाभावमत्तन्ति दस्सेति | कम्मन्ति योगकम्मं ।। सत्तेहि किलेसेहि च सङ्गणनं समोधानं सङ्गणिका, सा आरमितब्बतुन आरामो एतस्साति सङ्गणिकारामो, तस्स । तेनाह "गणसङ्गणिकाय चेवा"तिआदि । आरद्धवीरियस्साति पग्गहितवीरियस्स, तञ्च खो उपधिविवेके निन्नतावसेन “अयं धम्मो'"ति वचनतो । एस नयो इतो परेसुपि। विवट्टसन्निस्सितंयेव हि समाधानं इधाधिप्पेतं, तथा पञापि । कम्मस्सकतापञ्जाय हि पतिठ्ठतो कम्मवसेन “भवेसु नानप्पकारो अनत्थो''ति जानन्तो कम्मक्खयकरजाणं अभिपत्थेति, तदत्थञ्च उस्साहं करोति । मानादयो सत्तसन्तानं संसारे पपञ्चेन्ति वित्थारेन्तीति पपञ्चाति आह “निप्पपञ्चस्साति विगतमानतण्हादिट्ठिपपञ्चस्सा"ति | मग्गो कथितो सरूपेनेव । नवधम्मवण्णना ३५९. (ख) विसुद्धिन्ति आणदस्सनविसुद्धिं, अच्चन्तविसुद्धिमेव वा । चतुपारिसुद्धिसीलन्ति पातिमोक्खसंवरादिनिरुपक्किलिठ्ठताय चतुब्बिधपरिसुद्धिवन्तं सीलं । पारिसुद्धिपधानियङ्गन्ति पुग्गलस्स परिसुद्धिया पधानभूतं अङ्गं । तेनाह "परिसुद्धभावस्स पधानङ्ग"न्ति । समथस्स विसुद्धिभावो वोदानं पगुणभावेन परिच्छिन्नन्ति आह "अट्ठ पगुणसमापत्तियो"ति । विगतुपक्किलेसहि “पगुण''न्ति वत्तब्बतं लब्भति, न सउपक्किलेसं हानभागियादिभावप्पत्तितो। सत्तदिट्ठिमलविसुद्धितो नामरूपपरिच्छेदो दिविविसुद्धि। पच्चयपरिग्गहो अद्धत्तयकङ्खामलविधमनतो कावितरणविसुद्धि। यस्मा नामरूपं नाम सप्पच्चयमेव, तस्मा तं परिग्गण्हन्तेन अत्थतो तस्स सप्पच्चयतापि परिग्गहिता एव होतीति वुत्तं “दिद्विविसुद्धीति सप्पच्चयं नामरूपदस्सन"न्ति । यस्मा पन नामरूपस्स पच्चयं परिग्गण्हन्तेन तीसु अद्धासु कङ्खामलवितरणपच्चयाकारावबोधवसेनेव होति, तस्मा "पच्चयाकाराण"न्तिआदि वुत्तं यथा कावितरणविसुद्धि “धम्मट्ठितिञाण''न्ति वुच्चति । मग्गामग्गे आणन्ति मग्गामग्गे ववत्थपेत्वा ठितजाणं । आणन्ति इध तरुणविपस्सना कथिता तेसं भिक्खूनं अज्झासयवसेन "आणदस्सनविसुद्धी''ति वुहानगामिनिया विपस्सनाय वुच्चमानत्ता। यदि "ञाणदस्सनविसुद्धी"ति वुट्टानगामिनिविपस्सना अधिप्पेता, “पञ्जा''ति 259 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy