SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २५६ दीघनिकाये पाथिकवग्गटीका (११.३५५-३५५) पञ्चधम्मवण्णना ३५५. (ख) “पञ्चङ्गिको सम्मासमाधी"ति समाधिअङ्गभावेन पञ्जा उद्दिट्टाति पीतिफरणतादिवचनेन हि तमेव विभजति । तेनाह “पीतिं फरमाना उप्पज्जती"तिआदि । “सो इममेव कायं विवेकजेन पीतिसुखेन अभिसन्देती"तिआदिना (म० नि० १.४२७) नयेन पीतिया, सुखस्स च फरणं वेदितब्बं । सरागविरागतादिविभागदस्सनवसेन परेसं चेतो फरमाना। आलोकफरणेति कसिणालोकस्स फरणे सति तेनेव आलोकेन फरितप्पदेसे । तस्स समाधिस्स रूपदस्सनपच्चयत्ता पच्चवेक्खणाणं पच्चवेक्षणनिमित्तं। पीतिफरणता सुखफरणताति आरम्मणे ठत्वा चतुत्थज्झानस्स उप्पादनतो ता "पादा विया"ति वुत्ता। चेतोफरणता आलोकफरणताति तंतंकिच्चसाधनतो ता "हत्था विया"ति वुत्ता। अभिज्ञापादकज्झानं समाधानस्स सरीरभावतो "मज्झिमकायो विया"ति वुत्तं । पच्चवेक्षणनिमित्तं उत्तमङ्गभावतो "सीसं विया"ति वुत्तं । (ज) सब्बसो किलेसदुक्खदरथपरिळाहानं विगतत्ता लोकियसमाधिस्स सातिसयमेत्थ सुखन्ति वुत्तं “अप्पितप्पितक्खणे सुखत्ता पच्चुप्पन्नसुखो"ति । पुरिमस्स पुरिमस्स वसेन पच्छिमं पच्छिमं लद्धासेवनताय सन्ततरपणीततरभावप्पत्ति होतीति आह "पुरिमो पुरिमो...पे०... सुखविपाको"ति । किलेसपटिप्पस्सद्धियाति किलेसानं पटिप्पस्सम्भनेन लद्धत्ता। किलेसपटिप्पस्सद्धिभावन्ति किलेसानं पटिप्पस्सम्भनभावं । लद्धत्ता पत्तत्ता तब्भावं उपगतत्ता। लोकियसमाधिस्स पच्चनीकानि नीवरणपठमज्झाननिकन्तिआदीनि निग्गहेतब्बानि, अछे किलेसा वारेतब्बा, इमस्स पन अरहत्तसमाधिस्स पटिप्पस्सद्धसब्बकिलेसत्ता न निग्गहेतबं, वारेतब्बञ्च अत्थीति मग्गानन्तरं समापत्तिक्खणे च अप्पयोगेन अधिगतत्ता, ठपितत्ता च अपरिहानवसेन वा ठपितत्ता नसङ्खारनिग्गय्हवारिवावटो। “सतिवेपुल्लप्पत्तत्ता"ति एतेन अप्पवत्तमानायपि सतिया सतिबहुलताय सतो एव नामाति दस्सेति, “यथापरिच्छिन्नकालवसेना''ति एतेन परिच्छिन्दनसतिया सतोति दस्सेति । सेसेसु आणङ्गेसु । पञ्चत्राणिकोति एत्थ वुत्तसमाधिमुखेन पञ्च जाणानेव उद्दिट्टानि, निद्दिट्ठानि च । 256 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy