SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ (११.३५४-३५४) चतुधम्मवण्णना २५५ सामनसिकारानं वसेन सो पठमज्झानसमाधि हायति परिहायति, तस्मा “हानभागियो समाधी"ति वुत्तो। तदनुधम्मताति तदनुरूपसभावो । “सति सन्तिद्वती"ति इदं मिच्छासतिं सन्धाय वुत्तं । यस्स हि पठमज्झानानुरूपसभावा पठमज्झानं सन्ततो पणीततो दिस्वा अस्सादयमाना अपेक्खमाना अभिनन्दमाना निकन्ति होति, तस्स निकन्तिवसेन सो पठमज्झानसमाधि नेव हायति, न वड्डति, ठितिकोट्टासिको होति, तेन वुत्तं "ठितिभागियो समाधी"ति। अवितक्कसहगताति अवितक्कं दुतियज्झानं सन्ततो पणीततो मनसि करोतो आरम्मणवसेन अवितक्कसहगता सञ्जामनसिकारा। समुदाचरन्तीति पगुणपठमज्झानतो वुद्वितं दुतियज्झानाधिगमत्थाय चोदेन्ति तुदेन्ति, तस्स उपरि दुतियज्झानुपक्खन्दानं सञ्जामनसिकारानं वसेन सो पठमज्झानसमाधि विसेसभूतस्स दुतियज्झानस्स उप्पत्तिपदट्ठानताय "विसेसभागियो समाधी"ति वुत्तो। निब्बिदासहगताति तमेव पठमज्झानलाभिं झानतो वुट्टितं निब्बिदासङ्घातेन विपस्सनाजाणेन सहगता । विपस्सनाप्राणहि झानङ्गेसु पभेदेन उपट्ठहन्तेसु निबिन्दति उक्कण्ठति, तस्मा "निधिबदा"ति वुच्चति । समुदाचरन्तीति निब्बानसच्छिकरणत्थाय चोदेन्ति तुदेन्ति । विरागूपसज्हितोति विरागसङ्घातेन निब्बानेन उपसहितो। विपस्सनाञाणहि “सक्का इमिना मग्गेन विरागं निब्बानं सच्छिकातु"न्ति पवत्तितो "विरागूपसहित"न्ति वुच्चति, तंसम्पयुत्ता सामनसिकारापि विरागूपसज्हिता एव नाम । तस्स तेसं सञ्जामनसिकारानं वसेन सो पठमज्झानसमाधि अरियमग्गपटिवेधस्स पदट्ठानताय "निब्बेधभागियो समाधी"ति वुत्तो। सब्बसमापत्तियोति दुतियज्झानादिका सब्बा समापत्तियो। अत्थो वेदितब्बोति हानभागियादिअत्थो ताव वित्थारेत्वा वेदितब्बो । मग्गो कथितो चतुन्नं अरियसच्चानं उद्घटत्ता । फलं कथितं सरूपेनेव । चतुधम्मवण्णना निहिता। 255 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy