SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ (११.३५६-३५७) छधम्मवण्णना २५७ मग्गो कथितो इन्द्रियसीसेन सम्मावायामादीनं कथितत्ता । फलं कथितं असेक्खानं सीलक्खन्धादीनं कथितत्ता । पञ्चधम्मवण्णना निहिता। छधम्मवण्णना ३५६. मग्गो कथितोति एत्थ वत्तब्बं हेट्ठा वुत्तमेव । सत्तधम्मवण्णना ३५७. (ञ) हेतुनाति आदिअन्तवन्ततो, अनच्चन्तिकतो, तावकालिकतो, निच्चपटिक्खेपतोति एवं आदिना हेतुना। नयेनाति “यथा इमे सङ्घारा एतरहि, एवं अतीते, अनागते च अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा''ति अतीतानागतेसु नयननयेन । कामं खीणासवस्स सब्बेसं सङ्खारानं अनिच्चतादि सुदिट्ठा सुप्पटिविद्धा, तं पन असम्मोहनवसेन किच्चतो, विपस्सनाय पन आरम्मणकरणवसेनाति दस्सेन्तो आह “विपस्सनाञाणेन सुदिट्ठा होन्ती"ति । किलेसवसेन उप्पज्जमानो परिळाहो वत्थुकामसन्निस्सयो, वत्थुकामावस्सयो चाति वुत्तं "वेपि सपरिळाहद्वेन अङ्गारकासु विया"ति । निनस्सेवाति [निन्नस्स (अट्ठकथाय)] निन्नभावस्सेव । अन्तो वुच्चति लामकट्ठेन तण्हा। ब्यन्तं विगतन्तं भूतन्ति ब्यन्तीभूतन्ति आह "निरतिभूतं, [नियतिभूतं (अट्ठकथाय) विगतन्तिभूतं (?)] नित्तण्हन्ति अत्थो"ति । इध सत्तके। भावेतब्बपदे मग्गो कथितो बोज्झङ्गानं वुत्तत्ता । पठमभाणवारवण्णना निट्ठिता । 257 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy