SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २५४ दीघनिकाये पाथिकवग्गटीका (११.३५४-३५४) आरब्भ पवत्तनकजाणन्ति अत्थो। “मग्गो कथितोवा"ति अवधारणं दट्ठब्, तथा "सच्छिकातब्बे फलं कथितमेवा''ति । (ञ) आसवानं खये आणन्ति च आसवानं खयन्ते आणन्ति अधिप्पायो, अञ्चथा मग्गो कथितो सिया । तयोधम्मवण्णना निट्टिता। चतुधम्मवण्णना ३५४. (क) दारुमयं चक्कं दारुचक्कं, तथा रतनचक्कं। आणठून धम्मो एव धम्मचक्कं । इरियापथानं अपरापरप्पवत्तितो इरियापथचक्कं, तथा सम्पत्तिचक्कं वेदितब्बं । अनुच्छविके देसेति पुञ्जकिरियाय, सम्मापटिपत्तिया अनुरूपदेसे | सेवनं कालेन कालं उपसङ्कमनं । भजनं भत्तिवसेन पयिरुपासनं । अत्तनो सम्मा ठपनन्ति अत्तनो चित्तसन्तानस्स योनिसो ठपनं सद्धादीसु निवेसनन्ति आह "सचे"तिआदि । इदमेवेत्थ पमाणन्ति इदमेव पुब्बेकतपुञतासङ्घातं सम्पत्तिचक्कमेत्थ एतेसु सम्पत्तिचक्केसु पमाणभूतं इतरेसं कारणभावतो । तेनाह "येन ही"तिआदि । सो एव च कतपुओ पुग्गलो अत्तानं सम्मा ठपेति अकतपुञ्जस्स तदभावतो । पठमो लोकियोव, तत्थापि कामावचरोव । इधाति इमस्मिं दसुत्तरसुत्ते। पुब्बभागे लोकियावाति मग्गस्स पुब्बभागे पवत्तनका लोकिया एव । तत्थ कारण वुत्तमेव । (च) कामयोगविसंयोगो अनागामिमग्गो, दिट्ठियोगविसंयोगो सोतापत्तिमग्गो, इतरे द्वे अरहत्तमग्गोति एवं अनागामिमग्गादिवसेन वेदितब्बा। (छ) पठमस्स झानस्स लाभिन्ति य्वायं अप्पगुणस्स पठमस्स झानस्स लाभी, तं | कामसहगता सामनसिकारा समुदाचरन्तीति ततो वुट्टितं आरम्मणवसेन कामसहगता हुत्वा सामनसिकारा समुदाचरन्ति चोदेन्ति तुदेन्ति। तस्स कामानुपक्खन्दानं 254 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy