SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ (११.३५२-३५२) तयोधम्मवण्णना २५३ (झ) पच्चयेहि समेच्च सम्भुय्य कतत्ता पञ्चक्खन्धा सङ्घता धातु। केनचि अनभिसङ्खतत्ता निब्बानं असङ्घता धातु । (ञ) तिस्सो विज्जा विज्जनटेन, विदितकरणद्वेन च विजा। विमुत्तीति अरहत्तफलं पटिपक्खतो सब्बसो विमुत्तत्ता । अभिज्ञादीनीति अभिज्ञापञ्जादीनि । एककसदिसानेव पुरिमवारे विय विभज्ज कथेतब्बतो । मग्गो कथितोति एत्थ “मग्गोव कथितो''ति एवमत्थं अग्गहेत्वा “मग्गो कथितोवा''ति एवमत्थो गहेतब्बो “अनुप्पादे आणन्ति इमिना फलस्स गहितत्ता । सच्छिकातब्बपदे फलं कथितन्ति एत्थापि “फलमेव कथित"न्ति अग्गहेत्वा “फलं कथितमेवा"ति अत्थो गहेतब्बो विज्जाग्गहणेन तदञस्स सङ्गहितत्ता। एस नयो इतो परेसुपि एवरूपेसु ठानेसु। द्वेधम्मवण्णना निहिता। तयोधम्मवण्णना ३५३. (छ) सोति अनागामिमग्गो। सब्बसो कामानं निस्सरणं समुच्छेदवसेन पजहनतो। आरुप्पे अरहत्तमग्गो नाम अरूपज्झानं पादकं कत्वा उप्पन्नो अग्गमग्गो। पुन उप्पत्तिनिवारणतोति रूपानं उप्पत्तिया सब्बसो निवारणतो। निरुज्झन्ति सङ्घारा एतेनाति निरोधो, अग्गमग्गो । तेन हि किलेसवट्टे निरोधिते इतरम्पि वट्टद्वयं निरोधितमेव होति । तस्स पन निरोधस्स परियोसानत्ता अग्गफलं “निरोधो"ति वत्तब्बतं लब्भतीति आह "अरहत्तफलं निरोधोति अधिप्पेत"न्ति । “अरहत्तफलेन हि निब्बाने दिडे" ति इदं अरहत्तमग्गेन निब्बानदस्सनस्सायं निब्बत्तीति कत्वा वुत्तं । एवञ्च कत्वा "अरहत्तसङ्घातनिरोधस्स पच्चयत्ता” ति इदम्पि वचनं समत्थितं होति । (ज) अतीतं सारम्मणन्ति अतीतकोट्ठासारम्मणं आणं, अतीता खन्धायतनधातुयो 253 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy