SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २४४ दीघनिकाये पाथिकवग्गटीका (१०.३४८-३४८) अविरहितवासा एव, तस्मा वृत्तं "अरिया एव वसिंस वसन्ति वसिस्सन्ती"ति । तत्थ वसिंसूति निस्साय वसिंसु । पञ्चङ्गविप्पहीनत्तादयो हि अरियानं अपस्सया । तेसु पञ्चङ्गविप्पहानपच्चेकसच्चपनोदनएसनासमवयविस्सज्जनानि “सङ्खायेकं पटिसेवति, अधिवासेति, परिवज्जेति, विनोदेतीति वुत्तेसु अपस्सेनेसु विनोदनञ्च मग्गकिच्चानेव, इतरे मग्गेनेव समिज्झन्ति । आणादयोति आणञ्चेव तंसम्पयुत्तधम्मा च । तेनाह "आणन्ति वुत्ते"तिआदि । तत्थ वत्तब्बं हेट्ठा वुत्तमेव । आरक्खकिच्चं साधेति सतिवेपुल्लप्पत्तत्ता । "चरतो"तिआदिना निच्चसमादानं दस्सेति, तं विक्खेपाभावेन दट्ठब्बं । पब्बज्जुपगताति यं किञ्चि पब्बज्जं उपगता, न समितपापा। भोवादिनोति जातिमत्तब्राह्मणे वदति । पाटेक्कसच्चानीति तेहि तेहि दिट्ठिगतिकेहि पाटियेक्कं गहितानि "इदमेव सच्च"न्ति (म० नि० २.१८७, २०३, ४२७, ३.२७; उदा० ५५; नेत्ति० ५९) अभिनिविठ्ठानि दिट्ठिसच्चादीनि । दिट्ठिगतानिपि हि "इदमेव सच्च"न्ति (म० नि० २.१८७, २०२, ४२७; ३.२७, २९; नेत्ति० ५९) गहणं उपादाय "सच्चानी''ति वोहरीयन्ति । तेनाह "इदमेवा"तिआदि। नीहटानीति अत्तनो सन्तानतो नीहरितानि अपनीतानि । गहितग्गहणस्साति अरियमग्गाधिगमतो पुब्बे गहितस्स दिट्ठिगाहस्स । विस्सट्ठभाववेवचनानीति अरियमग्गेन सब्बसो परिच्चागभावस्स अधिवचनानि । नत्थि एतासं वयो वेकल्यन्ति अवयाति आह “अनूना"ति, अनवसेसाति अत्थो । एसनाति हेट्ठा वुत्तकामेसनादयो । मग्गस्स किच्चनिष्फत्ति कथिता रागादीनं पहीनभावदीपनतो। पच्चवेक्षणाय फलं कथितन्ति पच्चवेक्खणमुखेन अरियफलं कथितं । अधिगते हि अग्गफले सब्बसो रागादीनं अनुप्पादधम्मतं पजानाति, तञ्च पजाननं पच्चवेक्खणजाणन्ति । 244 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy