SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ (१०.३४८-३४८) कुसलकम्मपथदसकवण्णना २४३ दोसमोहवसेन द्विमूलकोति सम्पयुत्तमूलमेव सन्धाय वुत्तं । तस्स हि मूलढेन उपकारकभावो। निदानमूले पन गव्हमाने “लोभमोहवसेनपीति वत्तब्बं सिया । आमिसकिञ्जक्खहेतुपि पाणं हनन्ति । तेनेवाह - “लोभो निदानं कम्मानं समुदयाया"तिआदि (अ० नि० १.३.३४)। सेसेसुपि एसेव नयो। कुसलकम्मपथदसकवण्णना पाणातिपाता...पे०... वेदितब्बानि लोकियलोकुत्तरमिस्सकवसेनेत्थ कुसलकम्मपथानं देसितत्ता। वेरहेतुताय वेरसञितं पाणातिपातादिपापधम्मं मणति “मयि इध ठिताय कथं आगच्छसी"ति तज्जन्ती विय नीहरतीति वेरमणी, विरमति एतायाति वा “विरमणी'"ति वत्तब्बे निरुत्तिनयेन "वेरमणी"ति वुत्तं । समादानवसेन उप्पन्ना विरति समादानविरति । असमादिन्नसीलस्स सम्पत्ततो यथाउपट्ठितवीतिक्कमितब्बवत्थुतो विरति सम्पत्तविरति । किलेसानं समुच्छिन्दनवसेन पवत्ता मग्गसम्पयुत्ता विरति समुच्छेदविरति । कामञ्चेत्थ पाळियं विरतियेव आगता, सिक्खापदविभङ्गे (विभं० ७०३) पन चेतनापि आहरित्वा दस्सिताति तदुभयम्पि गण्हन्तो "चेतनापि वत्तन्ति विरतियोपी"ति आह । अनभिज्झा हि मूलं पत्वाति कम्मपथकोट्ठासे "अनभिज्झा''ति वुत्तधम्मो मूलतो अलोभो कुसलमूलं होतीति एवमेत्थ अत्थो दट्ठब्बो । सेसपदद्वयेपि एसेव नयो। दुस्सील्यारम्मणा तदारम्मणजीवितिन्द्रियादिआरम्मणा कथं दुस्सील्यानि पजहन्तीति तं दस्सेतुं “यथा पना"तिआदि वुत्तं । पजहन्तीति वेदितब्बा पाणातिपातादीहि विरमणवसेनेव पवत्तनतो। अथ तदारम्मणभावे, न सो तानि पजहति । न हि तदेव आरब्भ तं पजहितुं सक्का ततो अविनिस्सटभावतो । अनभिज्झा...पे०... विरमन्तस्साति अभिज्झं पजहन्तस्साति अत्थो। न हि मनोदुच्चरिततो विरति अत्थि अनभिज्झादीहेव तप्पहानसिद्धितो।। अरियवासदसकवण्णना ३४८. अरियानमेव वासाति अरियवासा अनरियानं तादिसानं असम्भवतो । अरियाति चेत्थ उक्कट्ठनिद्देसेन खीणासवा गहिता, ते च यस्मा तेहि सब्बकालं 243 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy