SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ (१०.३४९-३४९) असेक्खधम्मदसकवण्णना २४५ असेक्खधम्मदसकवण्णना फलञ्च ते सम्पयुत्तधम्मा चाति फलसम्पयुत्तधम्मा, अरियफलसभावा सम्पयुत्ता धम्माति अत्थो । फलसम्पयुत्तधम्माति फलधम्मा चेव तंसम्पयुत्तधम्मा चाति एवमेत्थ अत्थो वेदितब्बो । द्वीसुपि ठानेसु पञ्जाव कथिता सम्मा दस्सनटेन सम्मादिवि, सम्मा जाननटेन सम्माजाणन्ति च । अत्थि हि दस्सनजाननानं सविसये पवत्तिआकारविसेसो, स्वायं हेट्ठा दस्सितो एव । फलसमापत्तिधम्माति फलसमापत्तियं धम्मा, फलसमापत्तिसहगतधम्माति अत्थो । अरियफलसम्पयुत्तधम्मापि हि सब्बसो पटिपक्खतो विमुत्ततं उपादाय “विमुत्तीति वत्तब्बतं लभन्ति । केनचि पन यथा असेक्खा फलपञआ दस्सनकिच्चं उपादाय “सम्मादिट्ठी''ति वुत्ता, जाननकिच्चं उपादाय “सम्माजाण''न्तिपि वुत्ता एव; एवं अरियफलसमाधि समादानढें उपादाय “सम्मासमाधी''ति वुत्तो, विमुच्चन8 उपादाय “सम्माविमुत्ती' तिपि वुत्तो। एवञ्च कत्वा "अनासवं चेतोविमुत्ति''न्ति दुतियविमुत्तिग्गहणञ्च समत्थितं होतीति । दसकवण्णना निहिता। पञ्हसमोधानवण्णना समोधानेतब्बाति समाहरितब्बा । ३४९. ओकप्पनाति बलवसद्धा। आयतिं भिक्खूनं अविवादहेतुभूतं तत्थ तत्थ भगवता देसितानं अत्थानं सङ्गायनं सङ्गीति, तस्स च कारणं अयं सुत्तदेसना तथा पवत्तत्ताति वुत्तं “सङ्गीतिपरियायन्ति सामग्गिया कारण"न्ति । समनुञो सत्था अहोसि “पटिभातु त, सारिपुत्त, भिक्खून धम्मिं कथा''ति उस्साहेत्वा आदितो पट्ठाय याव परियोसाना सुणन्तो, सा पनेत्थ भगवतो समनुञता “साधु, साधू''ति अनुमोदनेन पाकटा जाताति वुत्तं “अनुमोदनेन समनुज्ञो अहोसी"ति । जिनभासितो नाम जातो, न सावकभासितो। यथा हि राजयुत्तेहि लिखितपण्णं याव राजमुद्दिकाय न लज्जितं होति, न ताव “राजपण्ण''न्ति सङ्ख्यं गच्छति, लञ्जितमत्तं पन राजपण्णं नाम होति । एवमेव 245 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy