SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ अरियवंसचतुक्कवण्णना ( १०.३०९ - ३०९ ) अधिवासेती' तिआदि । तत्थ सम्मदेव खायति उपट्टाति पटिभातीति सङ्घा, आणन्ति आह " सङ्घायाति आणेना" ति । सङ्घाय सेविता नाम यं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवढन्ति, तस्स सेवनाति आह " सेवितब्बयुत्तकमेव सेवती 'ति । अधिवासनादीसुपि एसेव नयो । अन्तो पविसितुन्ति अब्भन्तरे अत्तनो चित्ते पवत्तितुं न देति । अरियवंसचतुक्कवण्णना ३०९. वंस - सद्दो “पिट्ठिवंसं अतिक्कमित्वा निसीदतीतिआदीसु द्विन्नं द्विन्नं गोपानसीनं सन्धानट्ठाने ठपेतब्बदण्डके आगतो । "वंसो विसालोव यथा विसत्तो, पुत्तेसु दारेसु च या अपेक्खा । वंसे कळीरोव असज्जमानो, Jain Education International १९७ एको चरे खग्गविसाणकप्पो 'तिआदीसु ।। ( अप० १.१.९४ ) अकण्डके । “भेरिसद्दो मुदिङ्गसद्दो वंससद्दो कंसताळसद्दो' तिआदीसु तूरियविसेसे, यो "वेणू” तिपि वुच्चति । “अभिन्नेन पिट्ठिवंसेन मतो हत्थी "तिआदीसु हत्थिआदीनं पिट्टिवेमज्झे पदेसे । “कुलवंसं ठपेस्सामी "तिआदीसु (दी० नि० ३.२६७) कुलवंसे । “वंसानुरक्खको पवेणीपालको 'तिआदीसु (विसुद्धि० १.४२) गुणानुपुब्बियं गुणानं पबन्धप्पवत्तियं | इध पन चतुपच्चयसन्तोसभावनारामतासङ्घातगुणानं पबन्धे दट्ठब्बो । तस्स पन वंसस्स कुलन्वयं, गुणन्वयञ्च निदस्सनवसेन दस्सेतुं “यथा ही "तिआदि वृत्तं । तथ खत्तियवंसोति खत्तियकुलन्वयो । एसेव नयो सेसपदेसुपि । समणवंसो पन समणतन्ति समणपवेणी । मूलगन्धादीनन्ति आदि - सद्देन यथा सारगन्धादीनं सङ्ग्रहो, एवमेत्थ गोरसादीनम्पि सङ्गहो दट्ठब्बो । दुतियेन पन आदि - सद्देन कासिकवत्थसप्पिमण्डादीनं । अरिय-सद्दो अमिलक्खूसुपि मनुस्सेसु वत्तति, येसं पन निवासनट्ठानं "अरियं आयतन "न्ति वुच्चति । यथाह “यावता, आनन्द, अरियं आयतन "न्ति ( दी० नि० २.१५२; उदा० ७६) लोकियसाधुजनेसुपि “ये हि वो अरिया परिसुद्धकायकम्मन्ता...पे०... तेसं अहं अञ्ञतरो” तिआदीसु (म० नि० १.३५ ) । इध पन ये " आरका किलेसेही "तिआदिना 197 For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy