SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १९८ दीघनिकाये पाथिकवग्गटीका (१०.३०९-३०९) लद्धनिब्बचना पटिविद्धअरियसच्चा, ते एव अधिप्पेताति दस्सेतुं “के पन ते अरिया"ति पुच्छं कत्वा “अरिया बुच्चन्ती"तिआदि वुत्तं । तत्थ ये महापणिधानकप्पतो पट्ठाय यावायं कप्पो, एत्थन्तरे उप्पन्ना सम्मासम्बुद्धा, ते ताव सरूपतो दस्सेत्वा तद पि सम्मासम्बुद्धे, पच्चेकबुद्धे, बुद्धसावके च सङ्गहेत्वा अनवसेसतो अरिये दस्सेतुं “अपिचा"तिआदि वुत्तं । तत्थ याव सासनं न अन्तरधायति, ताव सत्था धरति एव नामाति इममेव भगवन्तं, ये चेतरहि बुद्धसावका, ते च सन्धाय पच्चुप्पन्नग्गहणं । तस्मिं तस्मिं वा काले ते ते पच्चुप्पन्नाति चे, अतीतानागतग्गहणं न कत्तब्बं सिया। इदानि यथा भगवा “धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेस्सामि, यदिदं छछक्कानी''ति छक्कदेसनाय (म० नि० ३.४२०) अट्टहि पदेहि वण्णं अभासि, एवं महाअरियवंसदेसनाय अरियानं वंसानं "चत्तारोमे, भिक्खवे, अरियवंसा अग्गा रत्तचा वंसजा पोराणा असंकिण्णा असंकिण्णपुब्बा न सङ्कीयन्ति न सङ्कीयिस्सन्ति अप्पटिकुठ्ठा समणेहि ब्राह्मणेहि विञ्जूही''ति (अ० नि० १.४.२८) येहि नवहि पदेहि वण्णं अभासि, तानि ताव आनेत्वा थोमनावसेनेव वण्णेन्तो "ते खो पनेते"तिआदिमाह । अग्गाति जानितब्बा सब्बवंसेहि सेट्ठभावतो, सेट्टभावसाधनतो च | दीघरत्तं पवत्ताति जानितब्बा रत्तचूहि, बुद्धादीहि तेहि च तथा अनुट्ठितत्ता। वंसाति जानितब्बा बुद्धादीनं अरियानं वंसाति जानितब्बा । पोराणाति पुरातना । न अधुनुष्पत्तिकाति न अधुनातना। असंकिण्णाति न खित्ता न छड्डिता। तेनाह "अनपनीता"ति । न अपनीतपुब्बाति न छड्डितपुब्बा तिस्सन्नं सिक्खानं परिपूरणूपायभावतो न परिचत्तपुब्बा । ततो एव इदानिपि न अपनीयन्ति, अनागतेपि न अपनीयिस्सन्ति। ये धम्मसभावस्स विजाननेव विजू समितपापसमणा चेव बाहितपापब्राह्मणा च, तेहि अप्पटिकुट्ठा अप्पटिक्खित्ता। ये हि न पटिक्कोसितब्बा, ते अनिन्दितब्बा अगरहितब्बा | अपरिच्चजितब्बताय अप्पटिक्खिपितब्बा होन्तीति । सन्तुट्ठोति एत्थ यथाधिप्पेतसन्तोसमेव दस्सेन्तो "पच्चयसन्तोसवसेन सन्तुट्ठो"ति वुत्तं । झानविपस्सनादिवसेनपि इध भिक्खुनो सन्तुट्ठता होतीति । इतरीतरेनाति इतरेन इतरेन । इतर-सद्दोयं अनियमवचनो, द्विक्खत्तुं वुच्चमानो यंकिञ्चि-सद्देहि समानत्थो होतीति वुत्तं "येन केनची"ति । स्वायं अनियमवाचिताय एव यथा थूलादीनं अञतरवचनो, एवं यथालद्धादीनम्पि अञ्जतरवचनोति तत्थ दुतियपक्खस्सेव इध इच्छितभावं दस्सेन्तो "अथ 198 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy