SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९६ दीघनिकाये पाथिकवग्गटीका (१०.३०८-३०८) अतीतकालिकादीहि तेसं सहकारणभूतानि उप्पादादीनिपि गहितानेवाति वेदितब्बं । वेदनाय पवत्तिपच्चयेसु फस्सस्स बलवभावतो सो एव गहितो “फस्ससमुदया'ति । तस्मिं पन गहिते पवत्तिपच्चयतासामञ्जेन वत्थारम्मणादीनिपि गहितानेव होन्तीति सब्बस्सापि वेदनाय अनवसेसतो पच्चयतो उदयदस्सनं विभावितन्ति दट्ठब्बं । “निब्बत्तिलक्खण"न्तिआदिना खणवसेन उदयदस्सनमाह । उप्पज्जति एतस्माति उप्पादो, उप्पज्जनं उप्पादोति पच्चयलक्खणं, खणलक्खणञ्च उभयं एकझं गहेत्वा आह "एवं वेदनाय उप्पादो विदितो होती"ति। अनिच्चतो मनसि करोतोति वेदना नामायं अनच्चन्तिकताय आदिअन्तवती उदयब्बयपरिच्छिन्ना खणभङ्गुरा तावकालिका, तस्मा “अनिच्चा''ति अनिच्चतो मनसि करोतो । तस्सा खयतो, वयतो च उपट्टानं विदितं पाकटं होति। दुक्खतो मनसि करोतोति अनिच्चत्ता एव वेदना उदयब्बयपटिपीळितताय, दुक्खमताय, दुक्खवत्थुताय च "दुक्खा''ति मनसि करोतो भयतो भायितब्बतो तस्सा उपट्ठानं विदितं पाकटं होतीति । तथा अनिच्चत्ता, दुक्खत्ता एव च वेदना अत्तरहिता असारा निस्सारा अवसवत्तिनी तुच्छाति वेदनं अनत्ततो मनसि करोतो सुञतो रित्ततो असामिकतो उपट्ठानं विदितं पाकटं होति । "खयतो"तिआदि वुत्तस्सेव अत्थस्स निगमनं । तस्मा वेदनं खयतो भयतो सुझतो जानातीति अत्थवसेन विभत्तिपरिणामो वेदितब्बो। अविज्जानिरोधा वेदनानिरोधोति अग्गमग्गेन अविज्जाय अनुप्पादनिरोधतो वेदनाय अनुप्पादनिरोधो होति पच्चयाभावे अभावतो । सेसं समुदयवारे वुत्तनयानुसारेन वेदितब्बं | इध समाधिभावनाति सिखाप्पत्ता अरियानं विपस्सनासमाधिभावना । तस्सा पादकभूता झानसमापत्ति वेदितब्बा । वुत्तनयमेव महापदाने (दी० नि० २.६२) । ३०८. पमाणं अग्गहेत्वाति असुभभावना विय पदेसं अग्गहेत्वा । एकस्मिम्पि सत्ते पमाणाग्गहणेन अनवसेसफरणेन । नत्थि एतासं गहेतब्बं पमाणन्ति हि अप्पमाणा, अप्पमाणा एव अप्पमझा। अपस्सयितब्बटेन अपस्सेनानि, इध भिक्खु यानि अपस्साय तिस्सो सिक्खा सिक्खितुं समत्थो होति, तेसमेव अधिवचनं । तानि पनेतानि पच्चयानं सङ्घाय सेविता अधिवासनक्खन्ति, वज्जनीयवज्जनं, विनोदेतब्बविनोदनञ्च । तेनाह “सङ्खायेकं 196 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy