SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११२ दीघनिकाये पाथिकवग्गटीका (७.२३९-२४१) पलापकथायाति सम्फप्पलापकथाय। अन्तोपविठ्ठहनुका एकतो, उभतो वा संकुचितविसुका। वङ्कहनुका एकपस्सेन कुटिलविसुका। पब्भारहनुका पुरतो ओलम्बमानविसुका । २३९. विकिण्णवचना नाम सम्फप्पलापिनो, तप्पटिक्खेपेन अविकिण्णवचना महाबोधिसत्ता। वाचा एव तदत्थाधिगमुपायताय "ब्याप्पथो"ति वुत्ताति आह "अविकिण्ण...पे०... वचनपथो अस्सा"ति। "द्वीहि द्वीही"ति नयिदं आमेडितवचनं असमानाधिकरणतो, अथ खो द्वीहि दिगुणतादस्सनन्ति आह "द्वीहि द्वीहीति चतूही"ति । तस्मा “द्विदुगमा'ति चतुगमा वुत्ताति आह "चतुप्पदान"न्ति । तथासभावोति यथास्स वुत्तनयेन केनचि अप्पधंसियता होति गुणेहि, तथासभावो । समदन्तादिलक्खणवण्णना २४०. विसुद्धसीलाचारताय परिसुद्धा समन्ततो सब्बथा वा सुद्धा पुग्गला परिवारा एतस्साति परिसुद्धपरिवारो। २४१. पहासीति तदङ्गवसेन, विक्खम्भनवसेन च परिच्चजि । तिदिवं तावतिसभवनं पुरं नगरं एतेसन्ति तिदिवपुरा, तावतिंसदेवा, तेसं वरो तिदिवपुरवरो, इन्दो । तेन तिदिवपुरवरेन। तेनाह "सक्केना'ति । लपन्ति कथेन्ति एतेनाति लपनं, मुखन्ति आह "लपनजन्ति मुखज"न्ति । सुट्ठ धवलताय सुक्का, ईसकम्पि असंकिलिट्ठताय सुचि। सुन्दरसण्ठानताय सुट्ट भावनतो, विपस्सनतो च सोभना। कामं जनानं मनुस्सानं निवासनट्ठानादिभावेन पतिट्ठाभूतो देसविसेसो "जनपदो''ति वुच्चति, इध पन सपरिवारचतुमहादीपसञितो सब्बो पदेसो तथा वुत्तोति आह "चक्कवाळपरिच्छिनो जनपदो"ति । ननु च यथावुत्तो पदेसो समुद्दपरिच्छिन्नो, न चक्कवाळपब्बतपरिच्छिन्नोति ? सो पदेसो चक्कवाळपरिच्छिन्नोपि होतीति तथा वुत्तं । ये वा समुद्दनिस्सिता, चक्कवाळपादनिस्सिता च सत्ता, तेसं ते ते पदेसा पतिठ्ठाति तेपि सङ्गण्हन्तो "चक्कवाळपरिच्छिन्नो"ति अवोच। चक्कवाळपरिच्छिन्नोति च चक्कवाळेन परिच्छिन्नोति एवमेत्थ अत्थो दट्ठब्बो। तस्साति तस्स चक्कवत्तिनो। पुन तस्साति तस्स जनपदस्स । बहुजन सुखन्ति एत्थ पच्चत्तबहुवचनलोपेन बहुजनग्गहणन्ति आह "बहुजना''ति । यथा पन ते हितसुखं चरन्ति, तं विधिं दस्सेतुं “समानसुखदुक्खा हुत्वा"ति वुत्तं । विगतपापोति 112 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy