SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ( ७.२३६-२३८) पहूतजिव्हादिलक्खणवण्णना पहूतजिव्हादिलक्खणवण्णना २३६. आदेय्यवाचोति आदरगारववसेन तब्बवचनो सिरसा सम्पटिच्छितसासनो । बद्धजिहाति यथा सुखेन परिवत्तति, एवं सिरादीहि पलिबुद्धजिव्हा । गूळ्हजिव्हाति रसबहलताय गूळहगण्डसदिसजिव्हा । द्विजिव्हाति अग्गे कप्पभावेन द्विधाभूतजिव्हा । मम्मनाति अप्परिप्पुटतलापा । खरफरुसकक्कसादिवसेन सद्दो भिज्जति भिन्नकारो होति । विच्छिन्दित्वा पवत्तस्सरताय छिन्नस्सरा वा । अनेकाकारताय भिन्नस्सरा वा । काकस्स विय अमनुञ्ञस्सरताय काकस्सरा वा । मधुरोति इट्ठे, कम्मफलेन वत्थुनो सुविसुद्धत्ता । पेमनीयोति पीतिसञ्जननो, पियायितब्बो वा । Jain Education International १११ आदातब्बवचनो | " एवमेत”न्ति २३७. अक्कोसयुत्तत्ताति अक्कोसुपसहितत्ता अक्कोसवत्थुसहितत्ता । आबाधकरिन्ति घट्टनवसेन परेसं पीळावहं । बहुनो जनस्स अवमद्दनतो, पमद्दाभावकरणतो वा बहुजनप्पमद्दनं । अबाळ्हन्ति वा एत्थ अ-कारो वुद्धिअत्थो " असेक्खा धम्मा' 'तिआदीसु (० स० तिकमातिका ११ ) विय, तस्मा अतिविय बाळ्हं फरुसं गिरन्ति एवमेत्थ अत्थो वेदितब्बो । न भणीति चेत्थ “न अभणि न भणी' 'ति सरलोपेन निद्देसो । सुसंहितन्ति सुट्टु संहितं । केन पन सुट्टु संहितं ? " मधुर "न्ति अनन्तरमेव वुत्तत्ता मधुरतायाति विञ्ञायति, का पनस्स मधुरताति आह “" सुड्ड पेमसंहित "न्ति । उपयोगपुथुत्तविसयो यं वाचा-सद्दोति आह “वाचायो "ति, सा चस्सा उपयोगपुथुत्तविसयता " हदयगामिनियो”ति पदेन समानाधिकरणताय दट्ठब्बा । " कण्णसुख "न्ति पाठे भावनपुंसकनिद्देसोयन्ति दस्सेतुं “यथा”तिआदि वृत्तं । वेदयथाति कालविपल्लासेनायं निद्देसोति आह “वेदयित्था’”ति । ब्रह्मस्सरतन्ति सेट्ठस्सरतं, ब्रह्मनो सरसदिसस्सरतं वा । बहूनं बहुन्ति बहूनं जनानं बहुं सुभणितन्ति योजना | सीहहनुलक्खणवण्णना २३८. अप्पधंसिकोति अप्पधंसियो । य-कारस्स हि क-कारं कत्वा अयं निद्देसो यथा “निय्यानिका धम्मा”ति (ध० स० दुकमातिका ९७) गुणतोति अत्तना अधिगतगुणतो । ठातोति यथाठितट्ठानन्तरतो । 111 For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy