SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ (७.२४१-२४१) समदन्तादिलक्खणवण्णना ११३ सब्बसो समुच्छिन्दनेन विनिद्भुतपापधम्मो। दरथो वुच्चति कायिको, चेतसिको च परिळाहो । तत्थ चेतसिकपरिळाहो “विगतपापो"ति इमिनाव वुत्तोति आह “विगतकायिकदरथकिलमथो"ति । रागादयो यस्मिं सन्ताने उप्पन्ना, तस्स मलीनभावकरणेन मला। कचवरभावेन खिला। सत्तानं महानत्थकरत्ता विसेसतो दोसो कलीति वुत्तं “दोसकलीनञ्चा"ति । पनूदेहीति समुच्छिन्दनवसेन ससन्तानतो नीहारकेहि, पजहनकेहीति अत्थो । सेसं सुविद्येय्यमेव । एत्थ च यस्मा सब्बेसम्पि लक्खणानं महापुरिससन्तानगतपुञ्जसम्भारहेतुकभावेन सब्बयेव तं पुञकम्मं सब्बस्स लक्खणस्स कारणं विसिट्ठरूपत्ता फलस्स । न हि अभिन्नरूपकारणं भिन्नसभावस्स फलस्स पच्चयो भवितुं सक्कोति, तस्मा यस्स यस्स लक्खणस्स यं यं पुञकम्मं विसेसकारणं, तं तं विभागेन दस्सेन्ती अयं देसना पवत्ता । तत्थ यथा यादिसं कायसुचरितादिपुञकम्मं सुप्पतिट्ठितपादताय कारणं वुत्तं, तादिसमेव "उण्हीससीसताय' कारणन्ति न सक्का वत्तुं दळ्हसमादानताविसिट्ठस्स तस्स सुप्पतिट्टितपादताय कारणभावेन वुत्तत्ता, इतरस्स च पुब्बङ्गमताविसिट्ठस्स वुत्तत्ता, एवं यादिसं आयतपण्हिताय कारणं, न तादिसमेव दीघङ्गुलिताय, ब्रह्मजुगत्तताय च कारणं विसिवरूपत्ता फलस्स । न हि अभिन्नरूपकारणं भिन्नसभावस्स फलस्स पच्चयो भवितुं सक्कोति। तत्थ यथा एकेनेव कम्मुना चक्खादिनानिन्द्रियुप्पत्तियं अवत्थाभेदतो, सामत्थियभेदतो वा कम्मभेदो इच्छितब्बो । न हि यदवत्थं कम्मं चक्खुस्स कारणं, तदवत्थमेव सोतादीनं कारणं होति अभिन्नसामत्थियं वा, तस्मा पञ्चायतनिकत्तभावपत्थनाभूता पुरिमनिप्फन्ना कामतण्हा पच्चयवसेन विसिट्टसभावा कम्मस्स विसिट्ठसभावफलनिब्बत्तनसमत्थतासाधनवसेन पच्चयो होतीति एकम्पि अनेकविधफलनिब्बत्तनसमस्थतावसेन अनेकरूपतं आपन्नं विय होति, एवमिधापि “एकम्पि पाणातिपाता वेरमणिवसेन पवत्तं कुसलकम्मं आयतपण्हितादीनं तिण्णम्पि लक्खणानं निब्बत्तकं होती"ति वुच्चमानेपि न कोचि विरोधो । तेन वुत्तं “सो तस्स कम्मस्स कतत्ता...पे०... इमानि तीणि महापुरिसलक्खणानि पटिलभती"ति नानाकम्मुना पन तेसं निब्बत्तियं वत्तब्बमेव नत्थि, पाळियं पन "तस्स कम्मस्सा''ति एकवचननिद्देसो सामञवसेनाति दट्ठब्बो । एवञ्च कत्वा सतपुञलक्खणवचनं समत्थितं होति । “इमानि द्वे महापुरिसलक्खणानि पटिलभती''तिआदीसुपि एसेव नयोति । लक्खणसुत्तवण्णनाय लीनत्थप्पकासना। 113 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy