SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११० दीघनिकाये पाथिकवग्गटीका (७.२३१-२३४) पामोज्जेन च सम्पुण्णपञ्जासीसो बहुलं सोमनस्ससहगताणसम्पयुत्तचित्तसमङ्गी एव हुत्वा विचरति। महापुरिसोति महापुरिसजातिको । २३१. बहुजनन्ति सामिअत्थे उपयोगवचनन्ति आह "बहुजनस्सा"ति । परिभुञ्जनद्वेन पटिभोगो, उपयोगवत्थु पटिभोगो, तस्स हिताति पटिभोगिया। देसकालं ञत्वा तदुपकरणूपट्ठानादि वेय्यावच्चकरा सत्ता। अभिहरन्तीति ब्याहरन्ति । तस्स तस्स वेय्यावच्चस्स पटिहरणतो पवत्तनकरणतो पटिहारो, वेय्यावच्चकरो, तस्स भावो पटिहारकन्ति आह "वेय्यावच्चकरभाव"न्ति । विसवनं विसवो, कामकारो वसिता, सो एतस्स अत्थीति विसवीति आह "चिण्णवसी"ति । एकेकलोमतादिलक्खणवण्णना २३२. उपवत्ततीति अनुकूलभावं उपेच्च वत्तति । तेनाह “अज्झासयं अनुवत्तती"ति । एकेकलोमलक्खणन्ति एकेकस्मिं लोमकूपे एकेकलोमतालक्खणं । एकेकेहि लोमेहीति अछेसं सरीरे एकेकस्मिम्पि लोमकूपे अनेकानिपि लोमानि उट्ठहन्ति, न तथागतस्स । तेहि पुन पच्चेकं लोमकूपेसु एकेकेहेव उप्पन्नेहि कुण्डलावत्तेहि पदक्खिणावत्तकजातेहि निचितं विय सरीरं होतीति वुत्तं “एकेकलोमूपचितङ्गवा''ति । चत्तालीसादिलक्खणवण्णना २३४. अभिन्दितब्बपरिसोति परेहि केनचि सङ्गहेन सङ्गहेत्वा, युत्तिकारणं दस्सेत्वा वा न भिन्दितब्बपरिसो। अपिसुणवाचायाति उपयोगत्थे सामिवचनं, पेसुञस्स पटिपक्खभूतं कुसलकम्मं । पिसुणा वाचा एतस्साति पिसुणवाचो, तस्स पिसुणवाचस्स पुग्गलस्स । अपरिपुण्णाति चत्तारीसतो ऊनभावेन न परिपुण्णा । विरळाति सविवरा । 110 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy