SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ क्र० सर्ग० श्लोक ५६ ८ १२ ६० ८ १८ ६१ २० ६२ २२ ६३ २४ ६४ ६५ 8 5 8 m m m m ६६ ६७ ६८ ६६ ७० ७२ ८ ७३ ७४ ८ U . ८ ८ μ ८ ८ UU S - ७१ ६ w w mm २८ ४५ ५४ ८५ १० ८६ १० ८७ १० ५५ ५७ ६० ६६ ५ ६ १२ १६ ७५ ६ २३ ७६ ६ २६ ७७ ६ ३३ ७८ ६ ४३ ७६ ६ ४८ το ६ ५१ ८१ ६ ५७ ८२ ६ ६२ ८३ ६ ६८ ८४ ६ ६६ ५ १८ २१ τη १० २८ ८६ १० ३५ ६० १० ७६ [ 61 ] प्रादुःष्यात्क इव जितः पुरः परेण । उद्वृत्तः क इव सुखावहः परेषाम् । विपदि न दूषितातिभूमिः । लब्धस्पर्शानां भवति कुतोऽथवा व्यवस्था । क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लीलाभिः किमुसति कारणे रमण्यः । युक्तानां विमलतया तिरस्क्रियायै नाक्रामन्नपिहि भवत्यलं जलौघः । कस्मिन्वा सजलगुणे गिरां पटुत्वम् । आरूढः पतित इति स्वसम्भवोऽपि स्वच्छानां परिहरणीयतामुपैति । शोभायै विपदि सदाश्रिताभवन्ति । चक्षुष्यः खलु महतां परैरलङ्घ्यः । ....अवधीरतानामप्युच्चैर्भवति लघीयसां हिधाट्यम् । नैवाहो विस्मति कौतुकं प्रियेभ्यः । ..अस्तसमयेऽपि सतामुचितं खलूच्चतरमेवपदम् । प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अपदोषतैव विगुणस्य गुणः । चपलाजनं प्रति न चोद्यमदः । लघवः प्रकटीभवन्ति मलिनाश्रयतः । दधति ध्रुवं क्रमश एव न तु द्यूतिशालिनोऽपि सहसोपचयम् । अविलम्बित कममहो महतामितरेतरोपकृत्तिमच्चरितम् । समये हि सर्वमुपकारि कृतम् । भजते विदेशमधिकेन जितस्तदनु प्रवेशमथवा कुशल: क्षममस्य बाढमिदमेव हि यत्प्रियसङ्गमेष्वनवलेपदमः किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदाम् ? सुहृदर्थमीहितमजिह्मधियां प्रकृतेविराजति विरुद्धमपि । विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः विदितङ्गिते हि पुरएव जने सपदीरिताः खलु लगन्ति गिरः । भ्रान्ति भाजि भवति क्व विवेक: ? स्वां मदात्प्रकृतिमेति हि सर्वः । दुस्त्यजः खलु सुखादपि मानः । निवृत्तिहि मनसा मदहेतुः । न क्षमं भवति तत्त्वविचारे मत्सरेण हतसंवृतिचेत: । आनुकूलिकतया हि नाराणामाक्षिपन्ति हृदयांनि तरुण्यः ।
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy