SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ क्र० सर्ग० श्लोक २६ २ ८५ ३० २ ६४ ३१ २ १०० ३२ २ १०४ ३३ २ १०५ ३४ २ १०७ ३५ २ १०६ ३६ ३ ३७ ३८ ३६ ४० ५ ४१ ४२ ४३ ५ ४४ ४५ ४६ mr 20 ४८ ४ ܚ ܒ ܒ ܒ ܒ ܒ ܒ ܒ ܒ ܒ ५५ ५६ ५७ ५८ ५ ५ ५ १४ ५ ५ ५ ४७ ६ ५ ६ ४६ ६ ww g ५० ५१ ७ ५२ ७ ५३ ५४ ७ 6 6 6 6 ७ U U ८ ३१ १७ ६ ८ 30 1 2 3 30 १६ ३७ ४१ ४२ ४४ ४७ ४६ ४४ ४५ ६३ १ ३८ ४३ ५० ५२ ६१ ६८ ७ १० [ 60 ] मृदु व्यवहितं तेजो भोक्तुमर्थान् प्रकल्पते । अयथाबलमारम्भो निदानं क्षयसम्पदः । बृहत्सहायाः कार्यान्तं क्षोदीयानपि गच्छति । महात्मानोऽनुगृह्णन्ति भजमानान् रिपूनपि । छन्दानुवृत्तिदुःसाध्याः सुहृदो विमनीकृताः । अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति । तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत् । नोपतापि मनः सोष्म वागेका वाग्मिनः सतः । अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति । क्षणे क्षणे यन्त्रवतामुपैति तदेव रूपं रमणीयतायाः । सर्वः प्रियः खलु भवत्यनुरूपचेष्टः । सर्वे हिनोपगतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति ।। संघर्षिणा सह गुणाभ्यधिकैर्दुरासम् ।। दानं ददत्यपिजलैः सहसाधिरूढेको विद्यमानगतिरासितुमुत्सहे ।। आकान्तितो न वशमेति महान परस्य ।। नान्यस्य गन्धमपि मानभृतः सहन्ते ।। नैवात्मनीनमथवा क्रियते मदान्धैः । शास्त्रं हि निश्चितधियां क्वन सिद्धिमेति ॥ मन्दोऽपि नाम न महानवगृह्य साध्यः ।। समय एव करोति बलाबलम् । परिभवोऽरिभवो हि सुदुःसहः । उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद् बलवानपि । अभिराद्धमादृतानां भवति महत्सु न निष्फल: प्रयास:) स्फुटमभिभूषयति स्त्रियस्त्रपैव । भवति हि विक्लवता गुणोऽङ्गनानाम् । त्वरयति रन्तुमहो जनं मनोभूः । किमिव न शक्तिहरं ससाध्वसानाम् । न परिचयो मलिनात्मनां प्रधानम् । मृदुतरतनवोऽलसाः प्रकृत्या चिरमपि ताः किमुतप्रयासभाजः । बुद्ध्वा वा जितमपरेण काममाविष्कुर्वीत स्वगुणमपत्रपः क एव । औचित्यं गणयति को विशेषकामः ।
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy