SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ [ 62 ] क्र० सर्ग० श्लोक ६१ ११ २५ ६२ ६३ ६४ ६५ ११ ३३ ११ ३५ ११ ५७ ११ ५६ १०१ १३ १०२ १३ १०३ १४ १०४ १४ १०५ १४ १०६ १४ १०७ १४ १०८ १४ १०६ १४ ८ १३ १४ परपरिभवि तेजस्तन्वतामाशु कर्तु प्रभवतिहि विपक्षोच्छेदमग्रेसरोऽपि ।। ........कामिनां मण्डनश्रीव्रजति हि सफलत्वं वल्लभालोकनेन ।। करुणमपि समर्थ मानिनां मानभेदेरुदितमुदितमस्रं योषितां विग्रहेषु ।। निरसितुमरिमिच्छोर्ये तदीयाश्रयेण श्रियमधिगतवन्तस्तेऽपि हन्तव्यपक्षे ।। नियतविषयवृत्तेरप्यनल्पप्रतापक्षतसकलविपक्षस्तेजसः स स्वभावः ।। हतविधिलसितानां ही विचित्रो विपाकः ।। दाक्ष्यं हि सद्यः फलदम् ।। नि:शेषमाक्रान्तमहीतलो जलैश्चलन्समुद्रोऽपिसमुज्झशि स्थितिम् ।। प्रायेण नीचानपि मेदिनीभृतो जनः समेनैवपथाधिरोहति ।। मदमूढबुद्धिषु विवेकिता कुतः ? ।। महतां हि सर्वमथवा जनातिगम् ।। महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किंचन ।। लज्जते न गदित: प्रियं परो वक्तुरेव भवति त्रपाधिका ।। तोषमेति वितथैःस्तवैः परस्ते च तस्य सुलभाः शरीरिभिः।। को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ।। किं परस्य स गुण: समश्नुते पथ्यवृत्तिरपि यद्यरोगिताम्।। उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ।। वर्षकस्य किमपः कृतोत्रतेरम्बुदस्य परिहार्यमूषरम् ।। स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिम् अर्घभाज इति कीर्तयन्ति षट्....।। परवृद्धिमत्सरि मनो हि मानिनाम् ।। १।। याति विकृतिमपि संवृतिमत्किमु यानिसर्गनिरवग्रहं मनः ।। दयितं जनः खलु गुणीति मन्यते ।। तव कर्मणैव विकसत्यसत्यता ।। भौमदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलंजना: स्फुटमापदां पदमनात्मवेदिता । हासकरमघटते नितरां शिरसीव कङ्तमपेतभूर्धजे ।। ननु सर्व एव समवेक्ष्य कमपि गुणमेति पूज्यताम् । चपलात्मिका प्रकृतिरेव ही दृशी । सत्यनियत वचसं वचसा सुजनं जनाश्चलयितुं क ईशते ?।। प्रभुचित्तमेव हि जनोऽनुवर्तते ।। ४६ ५५ ११४ ११० १५ १११ १५ ११ ११२ ११३ १५ १७ ११५ १५ २२ ११६ १५ ३३ ११७ १५ क्षे० १ ११८ १५. १४ ११६ १५ ४० १२० १५ ४१
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy