SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सुभाषित तथा लोकोक्तियाँ क्र० सर्ग० श्लोक १ १ १४ २ १ १७ ३ १ २६ ४ १ ३८ ६७ ७२ ७३ ७ ८ १ २ २ १२ १३ २३ f ર૭ १२ १३ १४ २ २ २ ३१ ३३ ३४ गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः । ग्रहीतुमार्यान् परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः । अथ वा श्रेयसि केन तृप्यते ? ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः । सदाभिमानकधना हि मानिनः । सतीव योषित्प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि । शुभेतराचाविपक्त्रिमापदो निपातनीया हि सतामसाधवः । उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । ज्ञातसारोऽपि खल्वेकः सन्दिग्धे कार्यवस्तुनि । ...............महीयांस प्रकृत्या मितभाषिणः । इन्धनौघधगष्यग्निस्त्विषा नात्येति पूषणम् । अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वथा । तृप्तियोगः परेणापि महिम्ना न महात्पनाम् । समूलपातमघ्नतः परात्रोद्यन्ति मानिनः । विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । ध्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखम् । उपकारिणा सन्धिर्न मित्रेणापकारिणा । बद्धमूलस्य मूलं हि महदूवैतरोः स्त्रियः । कथापि खलु पापानामलमश्रेयसे यतः । तुङ्गत्वमितरा नाद्रौ नेदं सिंधावगाधता । अलवनीयता हेतुरुभयं तन्मनस्विनि ।। तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते । चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया । सामवादा: सकोपस्य तस्य प्रत्युत दीपकाः । सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ? सर्वः स्वार्थ समीहते । निर्धारितेऽर्थे लेखेन खलुक्त्वा खलु वाचिकम् । उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः ।। तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः । नैकमोजः प्रसादो वा रसभावविदः कवेः ।। ३५ १६ १७ १८ २ २ २ ३७ ३८ ४० ४८ २ ५५ २७ २८ २ २ २ ७० ८० ८३
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy