SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः १२५ का भी यही कहना है कि तीचणदण्ड से प्रजा उद्वेजित अर्थात् विरक्त हो जाती है, और मृदुता से राजा ही का तिरस्कार होने लगता है, इस हेतु राजा तीचणता एवं मृदुता से युक्त दण्ड का विधान करे— उद्वेजयति तीचणेन मृदुना परिभूयते । दण्डेन नृपतिस्तस्माद्युक्तदण्डः प्रशस्यते || (का० नी० सा० २ ३७ ) ||८७ प्रसङ्ग - प्रस्तुत श्लोक में उद्धवजी भाग्य तथा पुरुषार्थ दोनों का अवलम्बन ( ग्रहण) करने के लिये कहते हैं तर्हि पौरुषं माभून्नित्यं क्षममाणस्य देवमेव श्रेयो विधास्यतीत्याशङ्कयाह नालम्बते देष्टिकतां न निषीदति पौरुषे । शब्दार्थो सत्कविरिव द्वयं विद्वानपेक्षते ॥ ८८ ॥ नालम्बते इति ॥ विद्वानभिज्ञः दिष्टे मतिर्यस्येति दैष्टिकः । देवप्रमाणक इत्यर्थः । 'देव दिष्टं भागधेयम्' इत्यमरः । 'अस्ति नास्तिदिष्टं मतिः' ( ४|४|६० ) इति ठक् । तद्भावं दैष्टिकतामेव नालम्बते । सर्वथा यद्भविष्यस्य विनाशादिति भावः । तथा पौरुषे केवलपुरुषकारेऽपि । युवादित्वादण् प्रत्ययः । न निषीदति न तिष्ठति । देवप्रातिकूल्ये तस्य वैफल्यादिति भावः । किन्तु सत्कविः सत्कविता शब्दार्थाविव । तयोः काव्यशरीरत्वादिति भावः । यथाह वामनः - 'अदोषी सगुणी सालङ्कारी शब्दार्थौ काव्यम्' इति । द्वयं पौरुषं देवं चापेक्षते । अतः पौरुषमप्यावश्यकम्, किन्तु काले कर्तव्यमिति विशेषः । पौरुषाऽदृष्टयोः परस्परसापेक्षत्वादिति भावः ॥ ८० ॥ अन्वयः - विद्वान् दैष्टिकातां नालम्बते पौरुपे च न निपीदति । सत्कविः शब्दार्थौ इव द्वयम् अपेक्षते ॥ ८८ ॥ हिन्दी अनुवाद - विद्वान् पुरुष देव और पुरुषार्थं दोनों का आश्रय ( ग्रहण ) करता है । अर्थात् केवल देव के भरोसे भी नहीं रहता और न केवल पुरुषार्थ के ही भरोसे रहता है । जैसे महाकवि शब्द और अर्थ दोनों का ही आश्रय लेता है । केवल एक का नहीं । अतः उद्धवजी कहते हैं कि समयानुसार पुरुषार्थ आवश्यक है, किन्तु वह भी असमयपर प्रयुक्त करनेपर हानिकर सिद्ध होता है ॥ ८८ ॥ प्रसङ्ग - उद्धवजी पुनः क्षान्ति ( शान्ति ) पक्ष का ही प्रतिपादन करते हैं - अथ क्षान्तेः फलमाह - स्थायिनोऽर्थं प्रवर्तन्ते भावाः सञ्चारिणो यथा । भूयांसस्तथा नेतुर्महीभुजः ' ॥ ८९ ॥ रसस्यैकस्य १. महीभृतः ।
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy