________________
१२६
शिशुपालवधम् स्थायिन इति ॥ रस्यते स्वाद्यते इति रसः शृङ्गारादिः, रसतेः स्वादनार्यत्वाद्रस्यन्त इति ते रसा इति निर्वचनात् । तस्य रसस्य रसीभवतः स्थायिभावस्य रत्यादेः ।
'रतिहसिन क्रोधच शोकोत्साहभयानि च ।
जुगुप्सा विस्मय चपाः स्यायिभावाः प्रकीर्तिताः' । इत्युक्तरवात् । एकस्यैवायें स्वादुभावरूपे प्रयोजने भूयांसः सञ्चारिणो व्यभिचारिणो भावा निदादयः । विभावादीनामुपलक्षणमे नत् । यया प्रवर्तन्ते । तदुक्तम् -
'विभावरनुभावश्च सात्त्विक भिचारिभिः ।
आनीयमानः स्वादुत्वं स्थायिभावो रसः स्मृतः' । इति । तथा स्थायिनः स्थिरस्य । क्षारया कालं प्रतीक्षमाणस्येत्यर्थः । एकस्यैव नेतु:जिगीषो यकम्पार्थे प्रयोजने भूर्यासो महीभृतो राजानः प्रवर्तन्ते । स्वयमेवास्य कायं साधयन्तीत्यर्थः। ततः क्षन्तव्यमिति भावः । केचित्तु भावपदस्यापि रसपरत्वमाथिस्य यथा सञ्चारिणः प्रसङ्गादागन्तुका अन्ये रसाः स्थायिनः स्थिरस्य कस्य मुख्यस्यायें प्रवर्तन्ते, तथाऽस्मिन्नेष काव्ये वीरस्य शृङ्गारादय इति व्याचक्षते । उपमालङ्कारः ॥ ८६॥
अन्वयः-रसस्य ( स्थायिनः ) एकस्य अर्थे भूयांसः संचारिणः भावाः यथा प्रवर्तन्ते तथा स्थायिनः नेतुः अर्थे महीभृतः ( प्रयतन्ते ) ।। ८९ ॥
हिन्दी अनुवाद-जैसे सञ्चारीभाव रसपदवी को प्राप्त होनेवाले किसी स्थायिभाव के सहायक हो जाते हैं, उसी तरह स्थायी (शान्ति से अवसर की प्रतीक्षा करने वाला ) विजिगीषु नेता-राजा के भी अन्य बहुत से राजा-गण सहायक हो जाते हैं। प्रकृत श्लोक में उपमालङ्कार है ।। ८९ ।।
विशेष-नारादि नवरस और उनके रति आदि नव स्थायीभाव इस प्रकार हैं-(.) भृङ्गार, (२) वीर, ( ३ ) वीभत्स (४) रौद्र (५) हास्य (६) अद्भुत, (७) भयानक ( ८ ) करुण (९) और शान्त ।
स्थायी भाव-“रतिहासश्च क्रोधश्च शोकोत्साहभयानि च । जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ उपर्युक्त नव रसों के नव स्थायीभाव, सवारी अर्थात् ग्यभिचारीभावों से पुष्ट होकर भास्वाय बना दिये जाते हैं अर्थात् रसरूप में प्रतीत होने लगते हैं । तात्पर्य यह है कि शारादि रस की सिद्धि के लिए जैसे सबारी आदि (३३) भाव सहायक हो जाते हैं, वैसे ही शान्ति से समय की प्रतीक्षा में स्थिरभाव से बैठने वाले विजिगीष राजा के अन्य शेष ग्यारह राजा भी उसकी कार्यसिदि में सहायक बन जाते हैं ॥ ८९ ॥